05 October 2018

॥ संस्कृत के श्लोक ॥ बच्चों के लिए इकट्ठे किए हैं ॥

संस्कृत के श्लोक

कुछ श्लोक बच्चों के लिए इकट्ठे किए हैं:-

 ------------------------------------------

सरस्वती नमस्तुभ्यं वरदे कामरूपिणी ।

विद्यारम्भं करिस्यामि सिध्दिर्भवतु मे सदा ॥

 

त्वमेव माता  च पिता त्वमेव, त्वमेव बन्धुश्च सखा त्वमेव|

त्वमेव विद्या द्रविडं त्वमेव, त्वमेव सर्वं मम देव देवो ||

 

गुरु ब्रह्मा, गुरु विष्णू गुरुर्देवो महेश्वर|

गुरु साक्ष्यात परब्रहम्म, तस्मै श्री गुरुवे नमः||

 

न चौर हार्यम न च राज हार्यम, न  भ्रात्रभाज्यम न च भारकारी

व्यये कृते वर्धते नित्यं, विद्या धनं सर्वधनं प्रधानम् ।।


काक चेष्टा बकोध्यानम, स्वान निंद्रा तथैव च

अल्पहारी गृहत्यागी, विद्यार्थी पञ्च लक्षणं ।।


विद्या ददाति विनयम, विनयात याति पात्रत्वाम

पात्र्त्वात धनमाप्नोति, धनात धर्मः ततः सुखं ।।


नैनं छिदंति शस्त्राणि, नैनं दहति पावकः,

न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः।।


कर्मनेवाधिकरास्ते मा फलेषु कदाचन

मा कर्मफल हेतुर्भुर्मा, ते सन्गोत्सवकर्मनि।।


यदा यदा ही धर्मस्य ग्लानिर्भवति  भारतः,

अभुथानाम धर्मस्य तदात्मानं सृजाम्हम।।

( श्लोक नम्बर ४, ५ एवं ६ श्री मद्भाग्वात्गीता से हैं )


सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः,

सर्वे भद्राणि पश्यन्तु , मा कश्चित् दुःख भाग्भावेत ।।

 

न पुण्यं न पापं न सौख्यं न दुःखं, न मन्त्रो न तीर्थो न वेदा न यज्ञ ।

अहं भोजनं नैव भोज्यं न भोक्ता, चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ।।

No comments:

Post a Comment