विष्णु सहस्त्रनामम् स्तोत्र
Vishnu Sahasranama Stotra
The Thousand Names of Lord Vishnu
vishnu sahasranamam in hindi |
॥ विष्णु सहस्त्रनामम् स्तोत्र ॥
ॐ नमो भगवते वासुदेवाय नम: ॥
ॐ विश्वं विष्णु: वषट्कारो
भूत-भव्य-भवत-प्रभुः ।
भूत-कृत भूत-भृत भावो भूतात्मा
भूतभावनः ।। 1 ।।
पूतात्मा परमात्मा च मुक्तानां परमं
गतिः।
अव्ययः पुरुष साक्षी क्षेत्रज्ञो अक्षर
एव च ।। 2 ।।
योगो योग-विदां नेता
प्रधान-पुरुषेश्वरः ।
नारसिंह-वपुः श्रीमान केशवः
पुरुषोत्तमः ।। 3 ।।
सर्वः शर्वः शिवः स्थाणु: भूतादि:
निधि: अव्ययः ।
संभवो भावनो भर्ता प्रभवः प्रभु: ईश्वरः
।। 4 ।।
स्वयंभूः शम्भु: आदित्यः पुष्कराक्षो
महास्वनः ।
अनादि-निधनो धाता विधाता धातुरुत्तमः
।। 5 ।।
अप्रमेयो हृषीकेशः पद्मनाभो-अमरप्रभुः
।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः
स्थविरो ध्रुवः ।। 6 ।।
अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः
प्रतर्दनः ।
प्रभूतः त्रिककुब-धाम पवित्रं मंगलं
परं ।। 7।।
ईशानः प्राणदः प्राणो ज्येष्ठः
श्रेष्ठः प्रजापतिः ।
हिरण्य-गर्भो भू-गर्भो माधवो मधुसूदनः
।। 8 ।।
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः
क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञः कृति:
आत्मवान ।। 9 ।।
सुरेशः शरणं शर्म विश्व-रेताः
प्रजा-भवः ।
अहः संवत्सरो व्यालः प्रत्ययः
सर्वदर्शनः ।। 10 ।।
अजः सर्वेश्वरः सिद्धः सिद्धिः
सर्वादि: अच्युतः ।
वृषाकपि: अमेयात्मा सर्व-योग-विनिःसृतः
।। 11 ।।
वसु:वसुमनाः सत्यः समात्मा संमितः समः
।
अमोघः पुण्डरीकाक्षो वृषकर्मा
वृषाकृतिः ।। 12 ।।
रुद्रो बहु-शिरा बभ्रु: विश्वयोनिः
शुचि-श्रवाः ।
अमृतः शाश्वतः स्थाणु: वरारोहो महातपाः
।। 13 ।।
सर्वगः सर्वविद्-भानु:विष्वक-सेनो
जनार्दनः ।
वेदो वेदविद-अव्यंगो वेदांगो वेदवित्
कविः ।। 14 ।।
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः
कृता-कृतः ।
चतुरात्मा चतुर्व्यूह:-चतुर्दंष्ट्र:-चतुर्भुजः
।। 15 ।।
भ्राजिष्णु भोजनं भोक्ता सहिष्णु:
जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः
।। 16 ।।
उपेंद्रो वामनः प्रांशु: अमोघः शुचि:
ऊर्जितः ।
अतींद्रः संग्रहः सर्गो धृतात्मा नियमो
यमः ।। 17 ।।
वेद्यो वैद्यः सदायोगी वीरहा माधवो
मधुः।
अति-इंद्रियो महामायो महोत्साहो महाबलः
।। 18 ।।
महाबुद्धि: महा-वीर्यो महा-शक्ति:
महा-द्युतिः।
अनिर्देश्य-वपुः श्रीमान अमेयात्मा
महाद्रि-धृक ।। 19 ।।
महेष्वासो महीभर्ता श्रीनिवासः सतां
गतिः ।
अनिरुद्धः सुरानंदो गोविंदो
गोविदां-पतिः ।। 20 ।।
मरीचि:दमनो हंसः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः
।। 21 ।।
अमृत्युः सर्व-दृक् सिंहः सन-धाता
संधिमान स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा
सुरारिहा ।। 22 ।।
गुरुःगुरुतमो धामः सत्यः सत्य-पराक्रमः
।
निमिषो-अ-निमिषः स्रग्वी वाचस्पति:
उदार-धीः ।। 23 ।।
अग्रणी: ग्रामणीः श्रीमान न्यायो नेता
समीरणः ।
सहस्र-मूर्धा विश्वात्मा सहस्राक्षः
सहस्रपात ।। 24 ।।
आवर्तनो निवृत्तात्मा संवृतः
सं-प्रमर्दनः ।
अहः संवर्तको वह्निः अनिलो धरणीधरः ।।
25 ।।
सुप्रसादः प्रसन्नात्मा
विश्वधृक्-विश्वभुक्-विभुः ।
सत्कर्ता सकृतः साधु: जह्नु:-नारायणो
नरः ।। 26 ।।
असंख्येयो-अप्रमेयात्मा विशिष्टः
शिष्ट-कृत्-शुचिः ।
सिद्धार्थः सिद्धसंकल्पः सिद्धिदः
सिद्धिसाधनः ।। 27।।
वृषाही वृषभो विष्णु: वृषपर्वा वृषोदरः
।
वर्धनो वर्धमानश्च विविक्तः
श्रुति-सागरः ।। 28 ।।
सुभुजो दुर्धरो वाग्मी महेंद्रो वसुदो
वसुः ।
नैक-रूपो बृहद-रूपः शिपिविष्टः
प्रकाशनः ।। 29 ।।
ओज: तेजो-द्युतिधरः प्रकाश-आत्मा
प्रतापनः ।
ऋद्धः स्पष्टाक्षरो मंत्र:चंद्रांशु:
भास्कर-द्युतिः ।। 30 ।।
अमृतांशूद्भवो भानुः शशबिंदुः
सुरेश्वरः ।
औषधं जगतः सेतुः सत्य-धर्म-पराक्रमः ।।
31 ।।
भूत-भव्य-भवत्-नाथः पवनः पावनो-अनलः ।
कामहा कामकृत-कांतः कामः कामप्रदः
प्रभुः ।। 32 ।।
युगादि-कृत युगावर्तो नैकमायो महाशनः ।
अदृश्यो व्यक्तरूपश्च
सहस्रजित्-अनंतजित ।। 33 ।।
इष्टो विशिष्टः शिष्टेष्टः शिखंडी
नहुषो वृषः ।
क्रोधहा क्रोधकृत कर्ता विश्वबाहु: महीधरः
।। 34 ।।
अच्युतः प्रथितः प्राणः प्राणदो
वासवानुजः ।
अपाम निधिरधिष्टानम् अप्रमत्तः
प्रतिष्ठितः ।। 35 ।।
स्कन्दः स्कन्द-धरो धुर्यो वरदो
वायुवाहनः ।
वासुदेवो बृहद भानु: आदिदेवः पुरंदरः
।। 36 ।।
अशोक: तारण: तारः शूरः शौरि: जनेश्वर:
।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः
।। 37 ।।
पद्मनाभो-अरविंदाक्षः पद्मगर्भः
शरीरभृत ।
महर्धि-ऋद्धो वृद्धात्मा महाक्षो
गरुड़ध्वजः ।। 38 ।।
अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षण लक्षण्यो लक्ष्मीवान
समितिंजयः ।। 39 ।।
विक्षरो रोहितो मार्गो हेतु: दामोदरः
सहः ।
महीधरो महाभागो वेगवान-अमिताशनः ।। 40
।।
उद्भवः क्षोभणो देवः श्रीगर्भः
परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ।।
41 ।।
व्यवसायो व्यवस्थानः संस्थानः
स्थानदो-ध्रुवः ।
परर्रद्वि परमस्पष्टः तुष्टः पुष्टः
शुभेक्षणः ।। 42 ।।
रामो विरामो विरजो मार्गो नेयो
नयो-अनयः ।
वीरः शक्तिमतां श्रेष्ठ: धर्मो
धर्मविदुत्तमः ।। 43 ।।
वैकुंठः पुरुषः प्राणः प्राणदः प्रणवः
पृथुः ।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो
वायुरधोक्षजः ।। 44।।
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः
।
उग्रः संवत्सरो दक्षो विश्रामो विश्व-दक्षिणः
।। 45 ।।
विस्तारः स्थावर: स्थाणुः प्रमाणं
बीजमव्ययम ।
अर्थो अनर्थो महाकोशो महाभोगो महाधनः
।। 46 ।।
अनिर्विण्णः स्थविष्ठो-अभूर्धर्म-यूपो
महा-मखः ।
नक्षत्रनेमि: नक्षत्री क्षमः क्षामः
समीहनः ।। 47 ।।
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं
सतां गतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो
ज्ञानमुत्तमं ।। 48 ।।
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः
सुहृत ।
मनोहरो जित-क्रोधो वीरबाहुर्विदारणः ।।
49 ।।
स्वापनः स्ववशो व्यापी नैकात्मा
नैककर्मकृत ।
वत्सरो वत्सलो वत्सी रत्नगर्भो
धनेश्वरः ।। 50 ।।
धर्मगुब धर्मकृद धर्मी
सदसत्क्षरं-अक्षरं ।
अविज्ञाता सहस्त्रांशु: विधाता
कृतलक्षणः ।। 51 ।।
गभस्तिनेमिः सत्त्वस्थः सिंहो
भूतमहेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद गुरुः
।। 52 ।।
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः
पुरातनः ।
शरीर भूतभृद्भोक्ता कपींद्रो
भूरिदक्षिणः ।। 53 ।।
सोमपो-अमृतपः सोमः पुरुजित पुरुसत्तमः
।
विनयो जयः सत्यसंधो दाशार्हः सात्वतां
पतिः ।। 54 ।।
जीवो विनयिता-साक्षी
मुकुंदो-अमितविक्रमः ।
अम्भोनिधिरनंतात्मा महोदधिशयो-अंतकः ।।
55 ।।
अजो महार्हः स्वाभाव्यो जितामित्रः
प्रमोदनः ।
आनंदो नंदनो नंदः सत्यधर्मा त्रिविक्रमः
।। 56 ।।
महर्षिः कपिलाचार्यः कृतज्ञो
मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाश्रृंगः
कृतांतकृत ।। 57 ।।
महावराहो गोविंदः सुषेणः कनकांगदी ।
गुह्यो गंभीरो गहनो गुप्तश्चक्र-गदाधरः
।। 58 ।।
वेधाः स्वांगोऽजितः कृष्णो दृढः
संकर्षणो-अच्युतः ।
वरूणो वारुणो वृक्षः पुष्कराक्षो महामनाः
।। 59 ।।
भगवान भगहानंदी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः
सहिष्णु:-गतिसत्तमः ।। 60 ।।
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः
।
दिवि:स्पृक् सर्वदृक व्यासो
वाचस्पति:अयोनिजः ।। 61 ।।
त्रिसामा सामगः साम निर्वाणं भेषजं
भिषक ।
संन्यासकृत्-छमः शांतो निष्ठा शांतिः
परायणम ।। 62 ।।
शुभांगः शांतिदः स्रष्टा कुमुदः
कुवलेशयः ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो
वृषप्रियः ।। 63 ।।
अनिवर्ती निवृत्तात्मा संक्षेप्ता
क्षेमकृत्-शिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः
श्रीमतां वरः ।। 64 ।।
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः
श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः
श्रीमान्-लोकत्रयाश्रयः ।। 65 ।।
स्वक्षः स्वंगः शतानंदो
नंदिर्ज्योतिर्गणेश्वर: ।
विजितात्मा विधेयात्मा
सत्कीर्तिश्छिन्नसंशयः ।। 66 ।।
उदीर्णः सर्वत:चक्षुरनीशः शाश्वतस्थिरः
।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ।।
67 ।।
अर्चिष्मानर्चितः कुंभो विशुद्धात्मा
विशोधनः ।
अनिरुद्धोऽप्रतिरथः
प्रद्युम्नोऽमितविक्रमः ।। 68 ।।
कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा
हरिः ।। 69 ।।
कामदेवः कामपालः कामी कांतः कृतागमः ।
अनिर्देश्यवपुर्विष्णु: वीरोअनंतो
धनंजयः ।। 70 ।।
ब्रह्मण्यो ब्रह्मकृत् ब्रह्मा ब्रह्म
ब्रह्मविवर्धनः ।
ब्रह्मविद ब्राह्मणो ब्रह्मी
ब्रह्मज्ञो ब्राह्मणप्रियः ।। 71 ।।
महाक्रमो महाकर्मा महातेजा महोरगः ।
महाक्रतुर्महायज्वा महायज्ञो महाहविः
।। 72 ।।
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः
स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः
पुण्यकीर्तिरनामयः ।। 73 ।।
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ।।
74 ।।
सद्गतिः सकृतिः सत्ता सद्भूतिः
सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः
सुयामुनः ।। 75 ।।
भूतावासो वासुदेवः सर्वासुनिलयो-अनलः ।
दर्पहा दर्पदो दृप्तो
दुर्धरो-अथापराजितः ।। 76 ।।
विश्वमूर्तिमहार्मूर्ति:दीप्तमूर्ति:
अमूर्तिमान ।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः
।। 77 ।।
एको नैकः सवः कः किं यत-तत-पद्मनुत्तमम
।
लोकबंधु: लोकनाथो माधवो भक्तवत्सलः ।।
78 ।।
सुवर्णोवर्णो हेमांगो वरांग: चंदनांगदी
।
वीरहा विषमः शून्यो घृताशीरऽचलश्चलः ।।
79 ।।
अमानी मानदो मान्यो लोकस्वामी
त्रिलोकधृक ।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ।।
80 ।।
तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां
वरः ।
प्रग्रहो निग्रहो व्यग्रो नैकश्रृंगो
गदाग्रजः ।। 81 ।।
चतुर्मूर्ति:
चतुर्बाहु:श्चतुर्व्यूह:चतुर्गतिः ।
चतुरात्मा चतुर्भाव:चतुर्वेदविदेकपात
।। 82 ।।
समावर्तो-अनिवृत्तात्मा दुर्जयो
दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो
दुरारिहा ।। 83 ।।
शुभांगो लोकसारंगः सुतंतुस्तंतुवर्धनः ।
इंद्रकर्मा महाकर्मा कृतकर्मा कृतागमः
।। 84 ।।
उद्भवः सुंदरः सुंदो रत्ननाभः सुलोचनः
।
अर्को वाजसनः श्रृंगी जयंतः
सर्वविज-जयी ।। 85 ।।
सुवर्णबिंदुरक्षोभ्यः
सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महानिधः ।।
86 ।।
कुमुदः कुंदरः कुंदः पर्जन्यः पावनो-अनिलः
।
अमृतांशो-अमृतवपुः सर्वज्ञः सर्वतोमुखः
।। 87 ।।
सुलभः सुव्रतः सिद्धः
शत्रुजिच्छत्रुतापनः ।
न्यग्रोधो
औदुंबरो-अश्वत्थ:चाणूरांध्रनिषूदनः ।। 88 ।।
सहस्रार्चिः सप्तजिव्हः सप्तैधाः
सप्तवाहनः ।
अमूर्तिरनघो-अचिंत्यो भयकृत्-भयनाशनः
।। 89 ।।
अणु:बृहत कृशः स्थूलो गुणभृन्निर्गुणो
महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो
वंशवर्धनः ।। 90 ।।
भारभृत्-कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामः सुपर्णो
वायुवाहनः ।। 91 ।।
धनुर्धरो धनुर्वेदो दंडो दमयिता दमः ।
अपराजितः सर्वसहो नियंता नियमो यमः ।।
92 ।।
सत्त्ववान सात्त्विकः सत्यः
सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्हो-अर्हः
प्रियकृत-प्रीतिवर्धनः ।। 93 ।।
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग
विभुः ।
रविर्विरोचनः सूर्यः सविता रविलोचनः ।।
94 ।।
अनंतो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः
।
अनिर्विण्णः सदामर्षी लोकधिष्ठानमद्भुतः
।। 95।।
सनात्-सनातनतमः कपिलः कपिरव्ययः ।
स्वस्तिदः स्वस्तिकृत स्वस्ति
स्वस्तिभुक स्वस्तिदक्षिणः ।। 96 ।।
अरौद्रः कुंडली चक्री
विक्रम्यूर्जितशासनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ।।
97 ।।
अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां
वरः ।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः
।। 98 ।।
उत्तारणो दुष्कृतिहा पुण्यो
दुःस्वप्ननाशनः ।
वीरहा रक्षणः संतो जीवनः पर्यवस्थितः
।। 99 ।।
अनंतरूपो-अनंतश्री: जितमन्यु: भयापहः ।
चतुरश्रो गंभीरात्मा विदिशो व्यादिशो
दिशः ।। 100 ।।
अनादिर्भूर्भुवो लक्ष्मी: सुवीरो रुचिरांगदः
।
जननो जनजन्मादि: भीमो भीमपराक्रमः ।।
101 ।।
आधारनिलयो-धाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः
पणः ।। 102 ।।
प्रमाणं प्राणनिलयः प्राणभृत
प्राणजीवनः ।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्यु
जरातिगः ।। 103 ।।
भूर्भवः स्वस्तरुस्तारः सविता
प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञांगो
यज्ञवाहनः ।। 104 ।।
यज्ञभृत्-यज्ञकृत्-यज्ञी
यज्ञभुक्-यज्ञसाधनः ।
यज्ञान्तकृत-यज्ञगुह्यमन्नमन्नाद एव च
।। 105 ।।
आत्मयोनिः स्वयंजातो वैखानः सामगायनः ।
देवकीनंदनः स्रष्टा क्षितीशः पापनाशनः
।। 106 ।।
शंखभृन्नंदकी चक्री शार्ङ्गधन्वा
गदाधरः ।
रथांगपाणिरक्षोभ्यः सर्वप्रहरणायुधः ।।
107 ।।
सर्वप्रहरणायुध ॐ नमः इति।
वनमालि गदी शार्ङ्गी शंखी चक्री च
नंदकी ।
श्रीमान् नारायणो विष्णु:
वासुदेवोअभिरक्षतु ।
1
विश्वम् vishwam Who is
the universe himself
2
विष्णुः vishnuh He
who pervades everywhere
3
वषट्कारः vashatkaarah He
who is invoked for oblations
4
भूतभव्यभवत्प्रभुः bhoota-bhavya-bhavat-prabhuh
The Lord of past, present and
future
5
भूतकृत् bhoota-krit The
creator of all creatures
6
भूतभृत् bhoota-bhrit He
who nourishes all creatures
7
भावः bhaavah
He who becomes all moving and nonmoving
things
8
भूतात्मा bhootaatmaa The
aatman of all beings
9
भूतभावनः bhoota-bhaavanah The
cause of the growth and birth of all creatures
10
पूतात्मा pootaatmaa He
with an extremely pure essence
11
परमात्मा paramaatmaa The
Supersoul
12
मुक्तानां परमा गतिः muktaanaam paramaa
gatih The final goal, reached by
liberated souls
13
अव्ययः avyayah
Without destruction
14
पुरुषः purushah
He who is manifestation of A soul with
strong masculinity
15
साक्षी saakshee
The witness
16
क्षेत्रज्ञः kshetrajnah The
knower of the field
17
अक्षरः aksharah
Indestructible
18
योगः yogah
He who is realized through yoga
19
योगविदां नेता yoga-vidaam netaa The
guide of those who know yoga
20
प्रधानपुरुषेश्वरः pradhaana-purusheshvarah
Lord of pradhaana and purusha
21
नारसिंहवपुः naarasimha-vapuh He
whose form is man-lion
22
श्रीमान् shreemaan He
who is always with shree
23
केशवः kah
Brahma; ah Vishnu and Isa Shiva keshavah:
He who has beautiful locks of hair, slayer of Keshi and one who is himself the
three
24
पुरुषोत्तमः purushottamah The
Supreme Controller, best among the purushas
25
सर्वः sarvah
He who is everything
26
शर्वः sharvas
The auspicious
27
शिवः shivah
He who is eternally pure
28
स्थाणुः sthaanuh The
pillar, the immovable truth
29
भूतादिः bhootaadih The
cause of the five great elements
30
निधिरव्ययः nidhir-avyayah The
imperishable treasure
31
सम्भवः sambhavah
He who descends of His own free will
32
भावनः bhaavanah
He who gives everything to his
devotees
33
भर्ता bhartaa
He who governs the entire living world
34
प्रभवः prabhavah
The womb of the five great elements
35
प्रभुः prabhuh
The Almighty Lord
36
ईश्वरः eeshvarah
He who can do anything without any
help
37
स्वयम्भूः svayambhooh He
who manifests from Himself
38
शम्भुः shambhuh
He who brings auspiciousness
39
आदित्यः aadityah The
son of Aditi (Vaamana)
40
पुष्कराक्षः pushkaraakshah He
who has eyes like the lotus
41
महास्वनः mahaasvanah He
who has a thundering voice
42
अनादि-निधनः anaadi-nidhanah He
without origin or end
43
धाता dhaataa
He who supports all fields of
experience
44
विधाता vidhaataa
The dispenser of fruits of action
45
धातुरुत्तमः dhaaturuttamah The
subtlest atom
46
अप्रमेयः aprameyah He
who cannot be perceived
47
हृषीकेशः hrisheekeshah The
Lord of the senses
48
पद्मनाभः padmanaabhah He
from whose navel comes the lotus
49
अमरप्रभुः amaraprabhuh The
Lord of the devas
50
विश्वकर्मा vishvakarmaa The
creator of the universe
51
मनुः manuh
He who has manifested as the Vedic
mantras
52
त्वष्टा tvashtaa He
who makes huge things small
53
स्थविष्ठः sthavishtah The
supremely gross
54
स्थविरो ध्रुवः sthaviro dhruvah The
ancient, motionless one
55
अग्राह्यः agraahyah He
who is not perceived sensually
56
शाश्वतः shaashvatah He
who always remains the same
57
कृष्णः krishnah
He whose complexion is dark
58
लोहिताक्षः lohitaakshah Red-eyed
59
प्रतर्दनः pratardanah The
Supreme destruction
60
प्रभूतस् prabhootas Ever-full
61
त्रिकाकुब्धाम trikakub-dhaama The
support of the three quarters
62
पवित्रम् pavitram He
who gives purity to the heart
63
मंगलं-परम् mangalam param The
Supreme auspiciousness
64
ईशानः eeshanah
The controller of the five great elements
65
प्राणदः praanadah He
who gives life
66
प्राणः praanah
He who ever lives
67
ज्येष्ठः jyeshthah Older
than all
68
श्रेष्ठः shreshthah The
most glorious
69
प्रजापतिः prajaapatih The
Lord of all creatures
70
हिरण्यगर्भः hiranyagarbhah He
who dwells in the womb of the world
71
भूगर्भः bhoogarbhah He
who is the womb of the world
72
माधवः maadhavah
Husband of Lakshmi
73
मधुसूदनः madhusoodanah Destroyer
of the Madhu demon
74
ईश्वरः eeshvarah
The controller
75
विक्रमः vikramee He who
is full of prowess
76
धन्वी dhanvee
He who always has a divine bow
77
मेधावी medhaavee
Supremely intelligent
78
विक्रमः vikramah Valorous
79
क्रमः kramah
All-pervading
80
अनुत्तमः anuttamah Incomparably
great
81
दुराधर्षः duraadharshah He
who cannot be attacked successfully
82
कृतज्ञः kritajnah He
who knows all that is
83
कृतिः kritih
He who rewards all our actions
84
आत्मवान् aatmavaan The
self in all beings
85
सुरेशः sureshah
The Lord of the demigods
86
शरणम् sharanam
The refuge
87
शर्म sharma
He who is Himself infinite bliss
88
विश्वरेताः visva-retaah The
seed of the universe
89
प्रजाभवः prajaa-bhavah He
from whom all praja comes
90
अहः ahah
He who is the nature of time
91
संवत्सरः samvatsarah He
from whom the concept of time comes
92
व्यालः vyaalah
The serpent (vyaalah) to atheists
93
प्रत्ययः pratyayah He
whose nature is knowledge
94
सर्वदर्शनः sarvadarshanah All-seeing
95
अजः ajah
Unborn
96
सर्वेश्वरः sarveshvarah Controller
of all
97
सिद्धः siddhah
The most famous
98
सिद्धिः siddhih He
who gives moksha
99
सर्वादिः sarvaadih The
beginning of all
100
अच्युतः achyutah
Infallible
101
वृषाकपिः vrishaakapih
He who lifts the world to dharma
102
अमेयात्मा ameyaatmaa He
who manifests in infinite varieties
103
सर्वयोगविनिसृतः sarva-yoga-vinissritah He who is free from all attachments
104
वसुः vasuh
The support of all elements
105
वसुमनाः vasumanaah
He whose mind is supremely pure
106
सत्यः satyah
The truth
107
समात्मा samaatmaa
He who is the same in all
108
सम्मितः sammitah
He who has been accepted by authorities
109
समः samah
Equal
110
अमोघः amoghah
Ever useful
111
पुण्डरीकाक्षः pundareekaakshah He
who dwells in the heart
112
वृषकर्मा vrishakarmaa
He whose every act is righteous
113
वृषाकृतिः vrishaakritih The
form of dharma
114
रुद्रः rudrah
He who is mightiest of the mighty or
He who is "fierce"
115
बहुशिरः bahu-shiraah
He who has many heads
116
बभ्रुः babhrur
He who rules over all the worlds
117
विश्वयोनिः vishvayonih The
womb of the universe
118
शुचिश्रवाः shuchi-shravaah He
who listens only the good and pure
119
अमृतः amritah
Immortal
120
शाश्वतः-स्थाणुः shaashvatah-sthaanur Permanent
and immovable
121
वरारोहः varaaroho
The most glorious destination
122
महातपः mahaatapaah
He of great tapas
123
सर्वगः sarvagah
All-pervading
124
सर्वविद्भानुः sarvavid-bhaanuh All-knowing
and effulgent
125
विष्वक्सेनः vishvaksenah He
against whom no army can stand
126
जनार्दनः janaardanah
He who gives joy to good people
127
वेदः vedah
He who is the Vedas
128
वेदविद् vedavid
The knower of the Vedas
129
अव्यंगः avyangah
Without imperfections
130
वेदांगः vedaangah
He whose limbs are the Vedas
131
वेदविद् vedavit
He who contemplates upon the Vedas
132
कविः kavih
The seer
133
लोकाध्यक्षः lokaadhyakshah He
who presides over all lokas
134
सुराध्यक्षः suraadhyaksho He
who presides over all devas
135
धर्माध्यक्षः dharmaadhyakshah He
who presides over dharma
136
कृताकृतः krita-akritah
All that is created and not created
137
चतुरात्मा chaturaatmaa The
four-fold self
138
चतुर्व्यूहः chaturvyoohah Vasudeva,
Sankarshan etc.
139
चतुर्दंष्ट्रः chaturdamstrah He
who has four canines (Nrsimha)
140
चतुर्भुजः chaturbhujah Four-handed
141
भ्राजिष्णुः bhraajishnur Self-effulgent
consciousness
142
भोजनम् bhojanam
He who is the sense-objects
143
भोक्ता bhoktaa
The enjoyer
144
सहिष्णुः sahishnuh
He who can suffer patiently
145
जगदादिजः jagadaadijah
Born at the beginning of the world
146
अनघः anaghah
Sinless
147
विजयः vijayah
Victorious
148
जेता jetaa
Ever-successful
149
विश्वयोनिः vishvayonih He
who incarnates because of the world
150
पुनर्वसुः punarvasuh He
who lives repeatedly in different bodies
151
उपेन्द्रः upendra The
younger brother of Indra (Vamana)
152
वामनः vaamanah
He with a dwarf body
153
प्रांशुः praamshuh
He with a huge body
154
अमोघः amoghah
He whose acts are for a great purpose
155
शुचिः shuchih
He who is spotlessly clean
156
ऊर्जितः oorjitah
He who has infinite vitality
157
अतीन्द्रः ateendrah He
who surpasses Indra
158
संग्रहः samgrahah
He who holds everything together
159
सर्गः sargah
He who creates the world from Himself
160
धृतात्मा dhritaatmaa
Established in Himself
161
नियमः niyamah
The appointing authority
162
यमः yamah
The administrator
163
वेद्यः vedyah
That which is to be known
164
वैद्यः vaidyah
The Supreme doctor
165
सदायोगी sadaa-yogee
Always in yoga
166
वीरहा veerahaa
He who destroys the mighty heroes
167
माधवः maadhavah
The Lord of all knowledge
168
मधुः madhuh
Sweet
169
अतीन्द्रियः ateendriyo Beyond
the sense organs
170
महामायः mahaamayah
The Supreme Master of all Maya
171
महोत्साहः mahotsaahah The
great enthusiast
172
महाबलः mahaabalah
He who has supreme strength
173
महाबुद्धिः mahaabuddhir He
who has supreme intelligence
174
महावीर्यः mahaa-veeryah The
supreme essence
175
महाशक्तिः mahaa-shaktih All-powerful
176
महाद्युतिः mahaa-dyutih Greatly
luminous
177
अनिर्देश्यवपुः anirdeshya-vapuh He
whose form is indescribable
178
श्रीमान् shreemaan
He who is always courted by glories
179
अमेयात्मा ameyaatmaa He
whose essence is immeasurable
180
महाद्रिधृक् mahaadri-dhrik He
who supports the great mountain
181
महेष्वासः maheshvaasah He
who wields shaarnga
182
महीभर्ता maheebhartaa
The husband of mother earth
183
श्रीनिवासः shreenivaasah The
permanent abode of Shree
184
सतां गतिः sataam gatih The
goal for all virtuous people
185
अनिरुद्धः aniruddhah He
who cannot be obstructed
186
सुरानन्दः suraanandah He
who gives out happiness
187
गोविन्दः govindah
The protector of the 'Go' - means Veda
not Cow.
188
गोविदां-पतिः govidaam-patih The
Lord of all men of wisdom
189
मरीचिः mareechih
Effulgence
190
दमनः damanah
He who controls rakshasas
191
हंसः hamsah
The swan
192
सुपर्णः suparnah
Beautiful-winged (Two birds analogy)
193
भुजगोत्तमः bhujagottamah The
serpent Ananta
194
हिरण्यनाभः hiranyanaabhah He
who has a golden navel
195
सुतपाः sutapaah
He who has glorious tapas
196
पद्मनाभः padmanaabhah
He whose navel is like a lotus
197
प्रजापतिः prajaapatih He
from whom all creatures emerge
198
अमृत्युः amrityuh
He who knows no death
199
सर्वदृक् sarva-drik
The seer of everything
200
सिंहः simhah
He who destroys
201
सन्धाता sandhaataa
The regulator
202
सन्धिमान् sandhimaan He
who seems to be conditioned
203
स्थिरः sthirah
Steady
204
अजः ajah
He who takes the form of Aja, Brahma
205
दुर्मषणः durmarshanah
He who cannot be vanquished
206
शास्ता shaastaa
He who rules over the universe
207
विश्रुतात्मा vishrutaatmaa He
who is celebrated, most famous and heard about by one and all.
208
सुरारिहा suraarihaa
Destroyer of the enemies of the
devas
209
गुरुः guruh
The teacher
210
गुरुतमः gurutamah
The greatest teacher
211
धाम dhaama
The goal
212
सत्यः satyah
He who is Himself the truth
213
सत्यपराक्रमः satya-paraakramah Dynamic
Truth
214
निमिषः nimishah
He who has closed eyes in contemplation
215
अनिमिषः animishah
He who remains unwinking; ever
knowing
216
स्रग्वी sragvee
He who always wears a garland of
undecaying flowers
217
वाचस्पतिः-उदारधीः vaachaspatir-udaara-dheeh He who is eloquent in championing the Supreme law of life; He
with a large-hearted intelligence
218
अग्रणीः agraneeh
He who guides us to the peak
219
ग्रामणीः graamaneeh
He who leads the flock
220
श्रीमान् shreemaan
The possessor of light, effulgence,
glory
221
न्यायः nyaayah
Justice
222
नेता netaa
The leader
223
समीरणः sameeranah
He who sufficiently administers all
movements of all living creatures
224
सहस्रमूर्धा sahasra-moordhaa He
who has endless heads
225
विश्वात्मा vishvaatmaa The
soul of the universe
226
सहस्राक्षः sahasraakshah Thousands
of eyes
227
सहस्रपात् sahasrapaat Thousand-footed
228
आवर्तनः aavartanah
The unseen dynamism
229
निवृत्तात्मा nivritaatmaa The
soul retreated from matter
230
संवृतः samvritah
He who is veiled from the jiva
231
संप्रमर्दनः sam-pramardanah He
who persecutes evil men
232
अहः संवर्तकः ahassamvartakah He
who thrills the day and makes it function vigorously
233
वह्निः vahnih
Fire
234
अनिलः anilah
Air
235
धरणीधरः dharaneedharah
He who supports the earth
236
सुप्रसादः suprasaadah Fully
satisfied
237
प्रसन्नात्मा prasanaatmaa Ever
pure and all-blissful self
238
विश्वधृक् vishva-dhrik Supporter
of the world
239
विश्वभुक् vishvabhuk He
who enjoys all experiences
240
विभुः vibhuh
He who manifests in endless forms
241
सत्कर्ता satkartaa
He who adores good and wise people
242
सत्कृतः satkritah
He who is adored by all good people
243
साधुः saadhur
He who lives by the righteous codes
244
जह्नुः jahnuh
Leader of men
245
नारायणः naaraayanah
He who resides on the waters
246
नरः narah
The guide
247
असंख्येयः asankhyeyah He
who has numberless names and forms
248
अप्रमेयात्मा aprameyaatmaa A
soul not known through the pramanas
249
विशिष्टः vishishtah
He who transcends all in His glory
250
शिष्टकृत् shishta-krit The
lawmaker
251
शुचिः shuchih
He who is pure
252
सिद्धार्थः siddhaarthah He
who has all arthas
253
सिद्धसंकल्पः siddhasankalpah He
who gets all He wishes for
254
सिद्धिदः siddhidah
The giver of benedictions
255
सिद्धिसाधनः siddhisaadhanah The
power behind our sadhana
256
वृषाही vrishaahee
Controller of all actions
257
वृषभः vrishabhah
He who showers all dharmas
258
विष्णुः vishnuh
Long-striding
259
वृषपर्वा vrishaparvaa
The ladder leading to dharma (As well
as dharma itself)
260
वृषोदरः vrishodarah
He from whose belly life showers
forth
261
वर्धनः vardhanah
The nurturer and nourisher
262
वर्धमानः vardhamaanah
He who can grow into any dimension
263
विविक्तः viviktah
Separate
264
श्रुतिसागरः shruti-saagarah The
ocean for all scripture
265
सुभुजः subhujah
He who has graceful arms
266
दुर्धरः durdharah
He who cannot be known by great
yogis
267
वाग्मी vaagmee
He who is eloquent in speech
268
महेन्द्रः mahendrah The
lord of Indra
269
वसुदः vasudah
He who gives all wealth
270
वसुः vasuh
He who is Wealth
271
नैकरूपः naika-roopo
He who has unlimited forms
272
बृहद्रूपः brihad-roopah Vast,
of infinite dimensions
273
शिपिविष्टः shipivishtah The
presiding deity of the sun
274
प्रकाशनः prakaashanah
He who illuminates
275
ओजस्तेजोद्युतिधरः ojas-tejo-dyutidharah The possessor of vitality, effulgence and beauty
276
प्रकाशात्मा prakaashaatmaa The
effulgent self
277
प्रतापनः prataapanah
Thermal energy; one who heats
278
ऋद्धः riddhah
Full of prosperity
279
स्पष्टाक्षरः spashtaaksharah One
who is indicated by OM
280
मन्त्रः mantrah
The nature of the Vedic mantras
281
चन्द्रांशुः chandraamshuh The
rays of the moon
282
भास्करद्युतिः bhaaskara-dyutih The
effulgence of the sun
283
अमृतांशोद्भवः amritaamshoodbhavah The
Paramatman from whom Amrutamshu or the Moon originated at the time of the
churning of the Milk-ocean.[27]
284
भानुः bhaanuh
Self-effulgent
285
शशबिन्दुः shashabindhuh The
moon who has a rabbit-like spot
286
सुरेश्वरः sureshvarah A
person of extreme charity
287
औषधम् aushadham
Medicine
288
जगतः सेतुः jagatas-setuh A
bridge across the material energy
289
सत्यधर्मपराक्रमः satya-dharma-paraakramah One who champions heroically for truth and righteousness
290
भूतभव्यभवन्नाथः bhoota-bhavya-bhavan-naathah The Lord of past, present and future
291
पवनः pavanah
The air that fills the universe
292
पावनः paavanah
He who gives life-sustaining power to air
293
अनलः analah
Fire
294
कामहा kaamahaa
He who destroys all desires
295
कामकृत् kaamakrit
He who fulfills all desires
296
कान्तः kaantah
He who is of enchanting form
297
कामः kaamah
The beloved
298
कामप्रदः kaamapradah
He who supplies desired objects
299
प्रभुः prabhuh
The Lord
300
युगादिकृत् yugaadi-krit The
creator of the yugas
301
युगावर्तः yugaavartah The
law behind time
302
नैकमायः naikamaayah
He whose forms are endless and varied
303
महाशनः mahaashanah
He who eats up everything
304
अदृश्यः adrishyah
Imperceptible
305
व्यक्तरूपः vyaktaroopah He
who is perceptible to the yogi
306
सहस्रजित् sahasrajit He
who vanquishes thousands
307
अनन्तजित् anantajit Ever-victorious
308
इष्टः ishtah
He who is invoked through Vedic
rituals
309
विशिष्टः visishtah
The noblest and most sacred
310
शिष्टेष्टः sishteshtah The
greatest beloved
311
सिद्धार्थ Sidddhaaartha one
who attains perfection, birth name of Buddha avatar in the last epoch of Kali
Yuga
312
नहुषः nahushah
He who binds all with maya
313
वृषः vrishah
He who is dharma
314
क्रोधहा krodhahaa
He who destroys anger
315
क्रोधकृत्कर्ता krodhakrit-kartaa He
who generates anger against the lower tendency
316
विश्वबाहुः visvabaahuh He
whose hand is in everything
317
महीधरः maheedharah
The support of the earth
318
अच्युतः achyutah
He who undergoes no changes
319
प्रथितः prathitah
He who exists pervading all
320
प्राणः praanah
The prana in all living creatures
321
प्राणदः praanadah
He who gives prana
322
वासवानुजः vaasavaanujah The
brother of Indra
323
अपां-निधिः apaam-nidhih Treasure
of waters (the ocean)
324
अधिष्ठानम् adhishthaanam The
substratum of the entire universe
325
अप्रमत्तः apramattah He
who never makes a wrong judgement
326
प्रतिष्ठितः pratishthitah He
who has no cause
327
स्कन्दः skandah
He whose glory is expressed through
Subrahmanya
328
स्कन्दधरः skanda-dharah Upholder
of withering righteousness
329
धूर्यः dhuryah
Who carries out creation etc. without
hitch
330
वरदः varadah
He who fulfills boons
331
वायुवाहनः vaayuvaahanah Controller
of winds
332
वासुदेवः vaasudevah
Dwelling in all creatures although
not affected by that condition
333
बृहद्भानुः brihat-bhaanuh He
who illumines the world with the rays of the sun and moon
334
आदिदेवः aadidevah
The primary source of everything
335
पुरन्दरः purandarah
Destroyer of cities
336
अशोकः ashokah
He who has no sorrow
337
तारणः taaranah
He who enables others to cross
338
तारः taarah
He who saves
339
शूरः shoorah
The valiant
340
शौरिः shaurih
He who incarnated in the dynasty of
Shoora
341
जनेश्वरः janeshvarah
The Lord of the people
342
अनुकूलः anukoolah
Well-wisher of everyone
343
शतावर्तः shataavarttah
He who takes infinite forms
344
पद्मी padmee
He who holds a lotus
345
पद्मनिभेक्षणः padmanibhekshanah Lotus-eyed
346
पद्मनाभः padmanaabhah
He who has a lotus-navel
347
अरविन्दाक्षः aravindaakshah He
who has eyes as beautiful as the lotus
348
पद्मगर्भः padmagarbhah He
who is being meditated upon in the lotus of the heart
349
शरीरभृत् shareerabhrit
He who sustains all bodies
350
महर्द्धिः maharddhi One
who has great prosperity
351
ऋद्धः riddhah
He who has expanded Himself as the
universe
352
वृद्धात्मा Vriddhaatmaa The
ancient self
353
महाक्षः mahaakshah
The great-eyed
354
गरुडध्वजः garudadhvajah One
who has Garuda on His flag
355
अतुलः atulah
Incomparable
356
शरभः sharabhah
One who dwells and shines forth
through the bodies
357
भीमः bheemah
The terrible
358
समयज्ञः samayajnah
One whose worship is nothing more
than keeping an equal vision of the mind by the devotee
359
हविर्हरिः havirharih The
receiver of all oblation
360
सर्वलक्षणलक्षण्यः sarva-lakshana-lakshanyah Known through all proofs
361
लक्ष्मीवान् lakshmeevaan The
consort of Laksmi
362
समितिञ्जयः samitinjayah Ever-victorious
363
विक्षरः viksharah
Imperishable
364
रोहितः rohitah
The fish incarnation
365
मार्गः maargah
The path
366
हेतुः hetuh
The cause
367
दामोदरः daamodarah
Who has a rope around his stomach
368
सहः sahah
All-enduring
369
महीधरः maheedharah
The bearer of the earth
370
महाभागः mahaabhaagah
He who gets the greatest share in every
Yajna
371
वेगवान् vegavaan
He who is swift
372
अमिताशनः amitaashanah
Of endless appetite
373
उद्भवः udbhavah
The originator
374
क्षोभणः kshobhanah
The agitator
375
देवः devah
He who revels
376
श्रीगर्भः shreegarbhah He
in whom are all glories
377
परमेश्वरः parameshvarah Parama
+ Ishvara = Supreme Lord, Parama (MahaLakshmi i.e. above all the shaktis) +
Ishvara (Lord) = Lord of MahaLakshmi
378
करणम् karanam
The instrument
379
कारणम् kaaranam
The cause
380
कर्ता kartaa
The doer
381
विकर्ता vikartaa
Creator of the endless varieties that
make up the universe
382
गहनः gahanah
The unknowable
383
गुहः guhah
He who dwells in the cave of the
heart
384
व्यवसायः vyavasaayah
Resolute
385
व्यवस्थानः vyavasthaanah The
substratum
386
संस्थानः samsthaanah
The ultimate authority
387
स्थानदः sthaanadah
He who confers the right abode
388
ध्रुवः dhruvah
The changeless in the midst of changes
389
परर्धिः pararddhih
He who has supreme manifestations
390
परमस्पष्टः paramaspashtah The
extremely vivid
391
तुष्टः tushtah
One who is contented with a very
simple offering
392
पुष्टः pushtah
One who is ever-full
393
शुभेक्षणः shubhekshanah All-auspicious
gaze
394
रामः raamah
One who is most handsome
395
विरामः viraamah
The abode of perfect-rest
396
विरजः virajo
Passionless
397
मार्गः maargah
The path
398
नेयः neyah
The guide
399
नयः nayah
One who leads
400
अनयः anayah
One who has no leader
401
वीरः veerah
The valiant
402
शक्तिमतां श्रेष्ठः shaktimataam-shresthah
The best among the powerful
403
धर्मः dharmah
The law of being
404
धर्मविदुत्तमः dharmaviduttamah The
highest among men of realisation
405
वैकुण्ठः vaikunthah
Lord of supreme abode, Vaikuntha
406
पुरुषः purushah
One who dwells in all bodies
407
प्राणः praanah
Life
408
प्राणदः praanadah
Giver of life
409
प्रणवः pranavah
He who is praised by the gods
410
पृथुः prituh
The expanded
411
हिरण्यगर्भः hiranyagarbhah The
creator
412
शत्रुघ्नः shatrughnah The
destroyer of enemies
413
व्याप्तः vyaaptah
The pervader
414
वायुः vaayuh
The air
415
अधोक्षजः adhokshajah
One whose vitality never flows
downwards
416
ऋतुः rituh
The seasons
417
सुदर्शनः sudarshanah
He whose meeting is auspicious
418
कालः kaalah
He who judges and punishes beings
419
परमेष्ठी parameshthee
One who is readily available for
experience within the heart
420
परिग्रहः parigrahah
The receiver
421
उग्रः ugrah
The terrible
422
संवत्सरः samvatsarah
The year
423
दक्षः dakshah
The smart
424
विश्रामः vishraamah
The resting place
425
विश्वदक्षिणः vishva-dakshinah The
most skilful and efficient
426
विस्तारः vistaarah
The extension
427
स्थावरस्स्थाणुः sthaavarah-sthaanuh The
firm and motionless
428
प्रमाणम् pramaanam
The proof
429
बीजमव्ययम् beejamavyayam The
Immutable Seed
430
अर्थः arthah
He who is worshiped by all
431
अनर्थः anarthah
One to whom there is nothing yet to be
fulfilled
432
महाकोशः mahaakoshah
He who has got around him great sheaths
433
महाभोगः mahaabhogah
He who is of the nature of enjoyment
434
महाधनः mahaadhanah
He who is supremely rich
435
अनिर्विण्णः anirvinnah He
who has no discontent
436
स्थविष्ठः sthavishthah One
who is supremely huge
437
अभूः a-bhooh
One who has no birth
438
धर्मयूपः dharma-yoopah
The post to which all dharma is
tied
439
महामखः mahaa-makhah
The great sacrificer
440
नक्षत्रनेमिः nakshatranemir The
nave of the stars
441
नक्षत्री nakshatree
The Lord of the stars (the moon)
442
क्षमः kshamah
He who is supremely efficient in all
undertakings
443
क्षामः kshaamah
He who ever remains without any
scarcity
444
समीहनः sameehanah
One whose desires are auspicious
445
यज्ञः yajnah
One who is of the nature of yajna
446
इज्यः ijyah
He who is fit to be invoked
through yajna
447
महेज्यः mahejyah
One who is to be most worshiped
448
क्रतुः kratuh
The animal-sacrifice
449
सत्रम् satram
Protector of the good
450
सतां-गतिः sataam-gatih Refuge
of the good
451
सर्वदर्शी sarvadarshee All-knower
452
विमुक्तात्मा vimuktaatmaa The
ever-liberated self
453
सर्वज्ञः sarvajno
Omniscient
454
ज्ञानमुत्तमम् jnaanamuttamam The
Supreme Knowledge
455
सुव्रतः suvratah
He who ever-performing the pure vow
456
सुमुखः sumukhah
One who has a charming face
457
सूक्ष्मः sookshmah
The subtlest
458
सुघोषः sughoshah
Of auspicious sound
459
सुखदः sukhadah
Giver of happiness
460
सुहृत् suhrit
Friend of all creatures
461
मनोहरः manoharah
The stealer of the mind
462
जितक्रोधः jita-krodhah One
who has conquered anger
463
वीरबाहुः veerabaahur
Having mighty arms
464
विदारणः vidaaranah
One who splits asunder
465
स्वापनः svaapanah
One who puts people to sleep
466
स्ववशः svavashah
He who has everything under His
control
467
व्यापी vyaapee
All-pervading
468
नैकात्मा naikaatmaa
Many souled
469
नैककर्मकृत् naikakarmakrit One
who does many actions
470
वत्सरः vatsarah
The abode
471
वत्सलः vatsalah
The supremely affectionate
472
वत्सी vatsee
The father
473
रत्नगर्भः ratnagarbhah The
jewel-wombed
474
धनेश्वरः dhaneshvarah
The Lord of wealth
475
धर्मगुब् dharmagub
One who protects dharma
476
धर्मकृत् dharmakrit
One who acts according to dharma
477
धर्मी dharmee
The supporter of dharma
478
सत् sat
existence
479
असत् asat
illusion
480
क्षरम् ksharam
He who appears to perish
481
अक्षरम् aksharam
Imperishable
482
अविज्ञाता avijnaataa The
non-knower (The knower being the conditioned soul within the body)
483
सहस्रांशुः sahasraamshur The
thousand-rayed
484
विधाता vidhaataa
All supporter
485
कृतलक्षणः kritalakshanah One
who is famous for His qualities
486
गभस्तिनेमिः gabhastinemih The
hub of the universal wheel
487
सत्त्वस्थः sattvasthah Situated
in sattva
488
सिंहः simhah
The lion
489
भूतमहेश्वरः bhoota-maheshvarah The
great lord of beings
490
आदिदेवः aadidevah
The first deity
491
महादेवः mahaadevah
The great deity
492
देवेशः deveshah
The Lord of all devas
493
देवभृद्गुरुः devabhrit-guruh Advisor
of Indra
494
उत्तरः uttarah
He who lifts us from the ocean of
samsara
495
गोपतिः gopatih
The shepherd
496
गोप्ता goptaa
The protector
497
ज्ञानगम्यः jnaanagamyah One
who is experienced through pure knowledge
498
पुरातनः puraatanah
He who was even before time
499
शरीरभूतभृत् shareera-bhootabhrit One
who nourishes the nature from which the bodies came
500
भोक्ता bhoktaa
The enjoyer
501
कपीन्द्रः kapeendrah Lord
of the monkeys (Rama)
502
भूरिदक्षिणः bhooridakshinah He
who gives away large gifts
503
सोमपः somapah
One who takes Soma in the yajnas
504
अमृतपः amritapah
One who drinks the nectar
505
सोमः somah
One who as the moon nourishes plants
506
पुरुजित् purujit
One who has conquered numerous
enemies
507
पुरुसत्तमः purusattamah The
greatest of the great
508
विनयः vinayah
He who humiliates those who are
unrighteous
509
जयः jayah
The victorious
510
सत्यसन्धः satyasandhah Of
truthful resolution
511
दाशार्हः daashaarhah
One who was born in the Dasarha race
512
सात्त्वतां पतिः saatvataam-patih The
Lord of the Satvatas
513
जीवः jeevah
One who functions as the ksetrajna
514
विनयितासाक्षी vinayitaa-saakshee The
witness of modesty
515
मुकुन्दः mukundah
The giver of liberation
516
अमितविक्रमः amitavikramah Of
immeasurable prowess
517
अम्भोनिधिः ambho-nidhir The
substratum of the four types of beings
518
अनन्तात्मा anantaatmaa The
infinite self
519
महोदधिशयः mahodadhishayah One
who rests on the great ocean
520
अन्तकः antakah
The death
521
अजः ajah
Unborn
522
महार्हः mahaarhah
One who deserves the highest
worship
523
स्वाभाव्यः svaabhaavyah Ever
rooted in the nature of His own self
524
जितामित्रः jitaamitrah One
who has conquered all enemies
525
प्रमोदनः pramodanah
Ever-blissful
526
आनन्दः aanandah
A mass of pure bliss
527
नन्दनः nandanah
One who makes others blissful
528
नन्दः nandah
Free from all worldly pleasures
529
सत्यधर्मा satyadharmaa One
who has in Himself all true dharmas
530
त्रिविक्रमः trivikramah One
who took three steps
531
महर्षिः कपिलाचार्यः maharshih
kapilaachaaryah He who incarnated as
Kapila, the great sage
532
कृतज्ञः kritajnah
The knower of the creation
533
मेदिनीपतिः medineepatih The
Lord of the earth
534
त्रिपदः tripadah
One who has taken three steps
535
त्रिदशाध्यक्षः tridashaadhyaksho The
Lord of the three states of consciousness
536
महाशृंगः mahaashringah
Great-horned (Matsya)
537
कृतान्तकृत् kritaantakrit Destroyer
of the creation
538
महावराहः mahaavaraaho
The great boar
539
गोविन्दः govindah
One who is known through Vedanta
540
सुषेणः sushenah
He who has a charming army
541
कनकांगदी kanakaangadee
Wearer of bright-as-gold armlets
542
गुह्यः guhyo
The mysterious
543
गभीरः gabheerah
The unfathomable
544
गहनः gahano
Impenetrable
545
गुप्तः guptah
The well-concealed
546
चक्रगदाधरः chakra-gadaadharah Bearer
of the disc and mace
547
वेधाः vedhaah
Creator of the universe
548
स्वांगः svaangah
One with well-proportioned limbs
549
अजितः ajitah
Vanquished by none
550
कृष्णः krishnah
Dark-complexioned
551
दृढः dridhah
The firm
552
संकर्षणोऽच्युतः sankarshanochyutah He
who absorbs the whole creation into His nature and never falls away from that
nature
553
वरुणः varunah
One who sets on the horizon (Sun)
554
वारुणः vaarunah
The son of Varuna (Vasistha or Agastya)
555
वृक्षः vrikshah
The tree
556
पुष्कराक्षः pushkaraakshah Lotus
eyed
557
महामनः mahaamanaah
Great-minded
558
भगवान् bhagavaan
One who possesses six opulences
559
भगहा bhagahaa
One who destroys the six opulences during
pralaya
560
आनन्दी aanandee
One who gives delight
561
वनमाली vanamaalee
One who wears a garland of forest
flowers
562
हलायुधः halaayudhah
One who has a plough as His weapon
563
आदित्यः aadityah
Son of Aditi
564
ज्योतिरादित्यः jyotiraadityah The
resplendence of the sun
565
सहिष्णुः sahishnuh
One who calmly endures duality
566
गतिसत्तमः gatisattamah The
ultimate refuge for all devotees
567
सुधन्वा sudhanvaa
One who has Shaarnga
568
खण्डपरशु: khanda-parashur One
who holds an axe
569
दारुणः daarunah
Merciless towards the unrighteous
570
द्रविणप्रदः dravinapradah One
who lavishly gives wealth
571
दिवःस्पृक् divah-sprik Sky-reaching
572
सर्वदृग्व्यासः sarvadrik-vyaaso One
who creates many men of wisdom
573
वाचस्पतिरयोनिजः vaachaspatir-ayonijah One who is the master of all vidyas and who is unborn through a
womb
574
त्रिसामा trisaamaa
One who is glorified by Devas, Vratas and
Saamans
575
सामगः saamagah
The singer of the sama songs
576
साम saama
The Sama Veda
577
निर्वाणम् nirvaanam All-bliss
578
भेषजम् bheshajam
Medicine
579
भृषक् bhishak
Physician
580
संन्यासकृत् samnyaasa-krit Institutor
of sannyasa
581
समः samah
Calm
582
शान्तः shaantah
Peaceful within
583
निष्ठा nishthaa
Abode of all beings
584
शान्तिः shaantih
One whose very nature is peace
585
परायणम् paraayanam
The way to liberation
586
शुभांगः shubhaangah
One who has the most beautiful form
587
शान्तिदः shaantidah
Giver of peace
588
स्रष्टा srashtaa
Creator of all beings
589
कुमुदः kumudah
He who delights in the earth
590
कुवलेशयः kuvaleshayah
He who reclines in the waters
591
गोहितः gohitah
One who does welfare for cows
592
गोपतिः gopatih
Husband of the earth
593
गोप्ता goptaa
Protector of the universe
594
वृषभाक्षः vrishabhaaksho One
whose eyes rain fulfilment of desires
595
वृषप्रियः vrishapriyah One
who delights in dharma
596
अनिवर्ती anivartee
One who never retreats
597
निवृतात्मा nivrittaatmaa One
who is fully restrained from all sense indulgences
598
संक्षेप्ता samksheptaa The
involver
599
क्षेमकृत् kshemakrit Doer
of good
600
शिवः shivah
Auspiciousness
601
श्रीवत्सवत्साः shreevatsa-vakshaah One
who has sreevatsa on His chest
602
श्रीवासः shrevaasah
Abode of Sree
603
श्रीपतिः shreepatih
Lord of Laksmi
604
श्रीमतां वरः shreemataam varah The
best among glorious
605
श्रीदः shreedah
Giver of opulence
606
श्रीशः shreeshah
The Lord of Sree
607
श्रीनिवासः shreenivaasah One
who dwells in the good people
608
श्रीनिधिः shreenidhih The
treasure of Sree
609
श्रीविभावनः shreevibhaavanah Distributor
of Sree
610
श्रीधरः shreedharah
Holder of Sree
611
श्रीकरः shreekarah
One who gives Sree
612
श्रेयः shreyah
Liberation
613
श्रीमान् shreemaan
Possessor of Sree
614
लोकत्रयाश्रयः loka-trayaashrayah Shelter
of the three worlds
615
स्वक्षः svakshah
Beautiful-eyed
616
स्वङ्गः svangah
Beautiful-limbed
617
शतानन्दः shataanandah
Of infinite varieties and joys
618
नन्दिः nandih
Infinite bliss
619
ज्योतिर्गणेश्वरः jyotir-ganeshvarah Lord
of the luminaries in the cosmos
620
विजितात्मा vijitaatmaa One
who has conquered the sense organs
621
विधेयात्मा vidheyaatmaa One
who is ever available for the devotees to command in love
622
सत्कीर्तिः sat-keertih One
of pure fame
623
छिन्नसंशयः chinnasamshayah One
whose doubts are ever at rest
624
उदीर्णः udeernah
The great transcendent
625
सर्वतश्चक्षुः sarvatah-chakshuh One
who has eyes everywhere
626
अनीशः aneeshah
One who has none to Lord over Him
627
शाश्वतः-स्थिरः shaashvata-sthirah One
who is eternal and stable
628
भूशयः bhooshayah
One who rested on the ocean shore
(Rama)
629
भूषणः bhooshanah
One who adorns the world
630
भूतिः bhootih
One who is pure existence
631
विशोकः vishokah
Sorrowless
632
शोकनाशनः shoka-naashanah
Destroyer of sorrows
633
अर्चिष्मान् archishmaan The
effulgent
634
अर्चितः architah
One who is constantly worshipped by His
devotees
635
कुम्भः kumbhah
The pot within whom everything is contained
636
विशुद्धात्मा vishuddhaatmaa One
who has the purest soul
637
विशोधनः vishodhanah
The great purifier
638
अनिरुद्धः aniruddhah He
who is invincible by any enemy
639
अप्रतिरथः apratirathah One
who has no enemies to threaten Him
640
प्रद्युम्नः pradyumnah Very
rich
641
अमितविक्रमः amitavikramah Of
immeasurable prowess
642
कालनेमीनिहा kaalanemi-nihaa Slayer
of Kalanemi
643
वीरः veerah
The heroic victor
644
शौरी shauri
One who always has invincible
prowess
645
शूरजनेश्वरः shoora-janeshvarah Lord
of the valiant
646
त्रिलोकात्मा trilokaatmaa The
self of the three worlds
647
त्रिलोकेशः trilokeshah The
Lord of the three worlds
648
केशवः keshavah
One whose rays illumine the cosmos
649
केशिहा keshihaa
Killer of Kesi
650
हरिः hari
The creator
651
कामदेवः kaamadevah
The beloved Lord
652
कामपालः kaamapaalah
The fulfiller of desires
653
कामी kaamee
One who has fulfilled all His desires
654
कान्तः kaantah
Of enchanting form
655
कृतागमः kritaagamah
The author of the agama scriptures
656
अनिर्देश्यवपुः anirdeshya-vapuh Of
Indescribable form
657
विष्णुः vishnuh
All-pervading
658
वीरः veerah
The courageous
659
अनन्तः anantah
Endless
660
धनञ्जयः dhananjayah
One who gained wealth through conquest
661
ब्रह्मण्यः brahmanyah Protector
of Brahman (anything related to Narayana)
662
ब्रह्मकृत् brahmakrit One
who acts in Brahman
663
ब्रह्मा brahmaa
Creator
664
ब्रहम brahma
Biggest
665
ब्रह्मविवर्धनः brahma-vivardhanah One
who increases the Brahman
666
ब्रह्मविद् brahmavid One
who knows Brahman
667
ब्राह्मणः braahmanah One
who has realised Brahman
668
ब्रह्मी brahmee
One who is with Brahma
669
ब्रह्मज्ञः brahmajno One
who knows the nature of Brahman
670
ब्राह्मणप्रियः braahmana-priyah Dear
to the brahmanas
671
महाकर्मः mahaakramo
Of great step
672
महाकर्मा mahaakarmaa
One who performs great deeds
673
महातेजा mahaatejaah
One of great resplendence
674
महोरगः mahoragah
The great serpent
675
महाक्रतुः mahaakratuh The
great sacrifice
676
महायज्वा mahaayajvaa
One who performed great yajnas
677
महायज्ञः mahaayajnah
The great yajna
678
महाहविः mahaahavih
The great offering
679
स्तव्यः stavyah
One who is the object of all praise
680
स्तवप्रियः stavapriyah One
who is invoked through prayer
681
स्तोत्रम् stotram The
hymn
682
स्तुतिः stutih
The act of praise
683
स्तोता stotaa
One who adores or praises
684
रणप्रियः ranapriyah
Lover of battles
685
पूर्णः poornah
The complete
686
पूरयिता poorayitaa
The fulfiller
687
पुण्यः punyah
The truly holy
688
पुण्यकीर्तिः punya-keertir Of
Holy fame
689
अनामयः anaamayah
One who has no diseases
690
मनोजवः manojavah
Swift as the mind
691
तीर्थकरः teerthakaro
The teacher of the tirthas
692
वसुरेताः vasuretaah
He whose essence is golden
693
वसुप्रदः vasupradah
The free-giver of wealth
694
वसुप्रदः vasupradah
The giver of salvation, the greatest
wealth
695
वासुदेवः vaasudevo
The son of Vasudeva
696
वसुः vasuh
The refuge for all
697
वसुमना vasumanaa
One who is attentive to everything
698
हविः havih
The oblation
699
सद्गतिः sadgatih
The goal of good people
700
सत्कृतिः satkritih
One who is full of Good actions
701
सत्ता satta
One without a second
702
सद्भूतिः sadbhootih
One who has rich glories
703
सत्परायणः satparaayanah The
Supreme goal for the good
704
शूरसेनः shoorasenah
One who has heroic and valiant armies
705
यदुश्रेष्ठः yadu-shresthah The
best among the Yadava clan
706
सन्निवासः sannivaasah The
abode of the good
707
सुयामुनः suyaamunah
One who attended by the people
dwelling on the banks of Yamuna
708
भूतावासः bhootaavaaso
The dwelling place of the elements
709
वासुदेवः vaasudevah
One who envelops the world with Maya
710
सर्वासुनिलयः sarvaasunilayah The
abode of all life energies
711
अनलः analah
One of unlimited wealth, power and
glory
712
दर्पहा darpahaa
The destroyer of pride in evil-minded
people
713
दर्पदः darpadah
One who creates pride, or an urge to be
the best, among the righteous
714
दृप्तः driptah
One who is drunk with Infinite bliss
715
दुर्धरः durdharah
The object of contemplation
716
अथापराजितः athaaparaajitah The
unvanquished
717
विश्वमूर्तिः vishvamoortih Of
the form of the entire Universe
718
महामूर्तिः mahaamortir The
great form
719
दीप्तमूर्तिः deeptamoortir Of
resplendent form
720
अमूर्तिमान् a-moortirmaan Having
no form
721
अनेकमूर्तिः anekamoortih Multi-formed
722
अव्यक्तः avyaktah
Unmanifeset
723
शतमूर्तिः shatamoortih Of
many forms
724
शताननः shataananah
Many-faced
725
एकः ekah
The one
726
नैकः naikah
The many
727
सवः savah
The nature of the sacrifice
728
कः kah
One who is of the nature of bliss
729
किम् kim
What (the one to be inquired into)
730
यत् yat
Which
731
तत् tat
That
732
पदमनुत्तमम् padam-anuttamam The
unequalled state of perfection
733
लोकबन्धुः lokabandhur Friend
of the world
734
लोकनाथः lokanaathah
Lord of the world
735
माधवः maadhavah
Born in the family of Madhu
736
भक्तवत्सलः bhaktavatsalah One
who loves His devotees
737
सुवर्णवर्णः suvarna-varnah Golden-coloured
738
हेमांगः hemaangah
One who has limbs of gold
739
वरांगः varaangah
With beautiful limbs
740
चन्दनांगदी chandanaangadee One
who has attractive armlets
741
वीरहा veerahaa
Destroyer of valiant heroes
742
विषमः vishama
Unequalled
743
शून्यः shoonyah
The void
744
घृताशी ghritaaseeh
One who has no need for good wishes
745
अचलः acalah
Non-moving
746
चलः chalah
Moving
747
अमानी amaanee
Without false vanity
748
मानदः maanadah
One who causes, by His maya, false
identification with the body
749
मान्यः maanyah
One who is to be honoured
750
लोकस्वामी lokasvaamee Lord
of the universe
751
त्रिलोकधृक् trilokadhrik One
who is the support of all the three worlds
752
सुमेधा sumedhaa
One who has pure intelligence
753
मेधजः medhajah
Born out of sacrifices
754
धन्यः dhanyah
Fortunate
755
सत्यमेधः satyamedhah
One whose intelligence never fails
756
धराधरः dharaadharah
The sole support of the earth
757
तेजोवृषः tejovrisho
One who showers radiance
758
द्युतिधरः dyutidharah One
who bears an effulgent form
759
सर्वशस्त्रभृतां वरः sarva-shastra-bhritaam-varah
The best among those who wield weapons
760
प्रग्रहः pragrahah
Receiver of worship
761
निग्रहः nigrahah
The killer
762
व्यग्रः vyagrah
One who is ever engaged in fulfilling
the devotee's desires
763
नैकशृंगः naikashringah
One who has many horns
764
गदाग्रजः gadaagrajah
One who is invoked through mantra
765
चतुर्मूर्तिः chaturmoortih Four-formed
766
चतुर्बाहुः chaturbaahuh Four-handed
767
चतुर्व्यूहः chaturvyoohah One
who expresses Himself as the dynamic centre in the four vyoohas
768
चतुर्गतिः chaturgatih The
ultimate goal of all four varnas and asramas
769
चतुरात्मा chaturaatmaa Clear-minded
770
चतुर्भावः chaturbhaavas The
source of the four
771
चतुर्वेदविद् chatur-vedavid Knower
of all four vedas
772
एकपात् ekapaat
One-footed (BG 10.42)
773
समावर्तः samaavartah
The efficient turner
774
निवृत्तात्मा nivrittaatmaa One
whose mind is turned away from sense indulgence
775
दुर्जयः durjayah
The invincible
776
दुरतिक्रमः duratikramah One
who is difficult to be disobeyed
777
दुर्लभः durlabhah
One who can be obtained with great
efforts
778
दुर्गमः durgamah
One who is realised with great
effort
779
दुर्गः durgah
Not easy to storm into
780
दुरावासः duraavaasah
Not easy to lodge
781
दुरारिहा duraarihaa
Slayer of the asuras
782
शुभांगः shubhaangah
One with enchanting limbs
783
लोकसारंगः lokasaarangah One
who understands the universe
784
सुतन्तुः sutantuh
Beautifully expanded
785
तन्तुवर्धनः tantu-vardhanah One
who sustains the continuity of the drive for the family
786
इन्द्रकर्मा indrakarmaa One
who always performs gloriously auspicious actions
787
महाकर्मा mahaakarmaa
One who accomplishes great acts
788
कृतकर्मा kritakarmaa
One who has fulfilled his acts
789
कृतागमः kritaagamah
Author of the Vedas
790
उद्भवः udbhavah
The ultimate source
791
सुन्दरः sundarah
Of unrivalled beauty
792
सुन्दः sundah
Of great mercy
793
रत्ननाभः ratna-naabhah
Of beautiful navel
794
सुलोचनः sulochanah
One who has the most enchanting eyes
795
अर्कः arkah
One who is in the form of the sun
796
वाजसनः vaajasanah
The giver of food
797
शृंगी shringee
The horned one
798
जयन्तः jayantah
The conqueror of all enemies
799
सर्वविज्जयी sarvavij-jayee One
who is at once omniscient and victorious
800
सुवर्णबिन्दुः suvarna-binduh With
limbs radiant like gold
801
अक्षोभ्यः akshobhyah One
who is ever unruffled
802
सर्ववागीश्वरेश्वरः sarva-vaageeshvareshvarah
Lord of the Lord of speech
803
महाहृदः mahaahradah
One who is like a great refreshing
swimming pool
804
महागर्तः mahaagartah
The great chasm
805
महाभूतः mahaabhootah
The great being
806
महानिधिः mahaanidhih
The great abode
807
कुमुदः kumudah
One who gladdens the earth
808
कुन्दरः kundarah
The one who lifted the earth
809
कुन्दः kundah
One who is as attractive as Kunda
flowers
810
पर्जन्यः parjanyah
He who is similar to rain-bearing clouds
811
पावनः paavanah
One who ever purifies
812
अनिलः anilah
One who never slips
813
अमृतांशः amritaashah
One whose desires are never fruitless
814
अमृतवपुः amritavapuh
He whose form is immortal
815
सर्वज्ञः sarvajna
Omniscient
816
सर्वतोमुखः sarvato-mukhah One
who has His face turned everywhere
817
सुलभः sulabhah
One who is readily available
818
सुव्रतः suvratah
One who has taken the most auspicious
forms
819
सिद्धः siddhah
One who is perfection
820
शत्रुजित् shatrujit One
who is ever victorious over His hosts of enemies
821
शत्रुतापनः shatrutaapanah The
scorcher of enemies
822
न्यग्रोधः nyagrodhah The
one who veils Himself with Maya
823
उदुम्बरः udumbarah
Nourishment of all living creatures
824
अश्वत्थः ashvattas
Tree of life
825
चाणूरान्ध्रनिषूदनः chaanooraandhra-nishoodanah
The slayer of Canura
826
सहस्रार्चिः sahasraarchih He
who has thousands of rays
827
सप्तजिह्वः saptajihvah He
who expresses himself as the seven tongues of fire (Types of agni)
828
सप्तैधाः saptaidhaah
The seven effulgences in the flames
829
सप्तवाहनः saptavaahanah One
who has a vehicle of seven horses (sun)
830
अमूर्तिः amoortih
Formless
831
अनघः anaghah
Sinless
832
अचिन्त्यः acintyo Inconceivable
833
भयकृत् bhayakrit
Giver of fear
834
भयनाशनः bhayanaashanah
Destroyer of fear
835
अणुः anuh
The subtlest
836
बृहत् brihat
The greatest
837
कृशः krishah
Delicate, lean
838
स्थूलः sthoolah
One who is the fattest
839
गुणभृत् gunabhrit
One who supports
840
निर्गुणः nirgunah
Without any properties
841
महान् mahaan
The mighty
842
अधृतः adhritah
Without support
843
स्वधृतः svadhritah
Self-supported
844
स्वास्यः svaasyah
One who has an effulgent face
845
प्राग्वंशः praagvamshah One
who has the most ancient ancestry
846
वंशवर्धनः vamshavardhanah He
who multiplies His family of descendents
847
भारभृत् bhaarabhrit
One who carries the load of the
universe
848
कथितः kathitah
One who is glorified in all scriptures
849
योगी yogee
One who can be realised through yoga
850
योगीशः yogeeshah
The king of yogis
851
सर्वकामदः sarvakaamadah One
who fulfils all desires of true devotees
852
आश्रमः aashramah
Haven
853
श्रमणः shramanah
One who persecutes the worldly
people
854
क्षामः kshaamah
One who destroys everything
855
सुपर्णः suparnah
The golden leaf (Vedas) BG 15.1
856
वायुवाहनः vaayuvaahanah The
mover of the winds
857
धनुर्धरः dhanurdharah
The wielder of the bow
858
धनुर्वेदः dhanurvedah One
who declared the science of archery
859
दण्डः dandah
One who punishes the wicked
860
दमयिता damayitaa
The controller
861
दमः damah
Beautitude in the self
862
अपराजितः aparaajitah
One who cannot be defeated
863
सर्वसहः sarvasahah
One who carries the entire Universe
864
अनियन्ता aniyantaa
One who has no controller
865
नियमः niyamah
One who is not under anyone's laws
866
अयमः ayamah
One who knows no death
867
सत्त्ववान् sattvavaan One
who is full of exploits and courage
868
सात्त्विकः saattvikah One
who is full of sattvic qualities
869
सत्यः satyah
Truth
870
सत्यधर्मपराक्रमः satya-dharma-paraayanah One who is the very abode of truth and dharma
871
अभिप्रायः abhipraayah One
who is faced by all seekers marching to the infinite
872
प्रियार्हः priyaarhah One
who deserves all our love
873
अर्हः arhah
One who deserves to be worshiped
874
प्रियकृत् priyakrit One
who is ever-obliging in fulfilling our wishes
875
प्रीतिवर्धनः preetivardhanah One
who increases joy in the devotee's heart
876
विहायसगतिः vihaayasa-gatih One
who travels in space
877
ज्योतिः jyotih
Self-effulgent
878
सुरुचिः suruchih
Whose desire manifests as the universe
879
हुतभुक् hutabhuk
One who enjoys all that is offered in
yajna
880
विभुः vibhuh
All-pervading
881
रविः ravi
One who dries up everything
882
विरोचनः virochanah
One who shines in different forms
883
सूर्यः sooryah
The one source from where everything is
born
884
सविता savitaa
The one who brings forth the Universe
from Himself
885
रविलोचनः ravilochanah
One whose eye is the sun
886
अनन्तः anantah
Endless
887
हुतभुक् hutabhuk
One who accepts oblations
888
भोक्ता bhoktaaA
One who enjoys
889
सुखदः sukhadah
Giver of bliss to those who are liberated
890
नैकजः naikajah
One who is born many times
891
अग्रजः agrajah
The first-born
892
अनिर्विण्णः anirvinnah One
who feels no disappointment
893
सदामर्षी sadaamarshee
One who forgives the trespasses of His
devotees
894
लोकाधिष्ठानम् lokaadhishthaanam The
substratum of the universe
895
अद्भुतः adbhutah
Wonderful
896
सनात् sanaat
The beginningless and endless factor
897
सनातनतमः sanaatanatamah
The most ancient
898
कपिलः kapilah
The great sage Kapila
899
कपिः kapih
One who drinks water
900
अव्ययः avyayah
The one in whom the universe merges
901
स्वस्तिदः svastidah Giver
of Svasti
902
स्वस्तिकृत् svastikrit One
who robs all auspiciousness
903
स्वस्ति svasti
One who is the source of all
auspiciouness
904
स्वस्तिभुक् svastibhuk One
who constantly enjoys auspiciousness
905
स्वस्तिदक्षिणः svastidakshinah Distributor
of auspiciousness
906
अरौद्रः araudrah
One who has no negative emotions or
urges
907
कुण्डली kundalee
One who wears shark earrings
908
चक्री chakree
Holder of the chakra
909
विक्रमी vikramee
The most daring
910
ऊर्जितशासनः oorjita-shaasanah One
who commands with His hand
911
शब्दातिगः shabdaatigah One
who transcends all words
912
शब्दसहः shabdasahah
One who allows Himself to be invoked
by Vedic declarations
913
शिशिरः shishirah
The cold season, winter
914
शर्वरीकरः sharvaree-karah Creator
of darkness
915
अक्रूरः akroorah
Never cruel
916
पेशलः peshalah
One who is supremely soft
917
दक्षः dakshah
Prompt
918
दक्षिणः dakshinah
The most liberal
919
क्षमिणांवरः kshaminaam-varah One
who has the greatest amount of patience with sinners
920
विद्वत्तमः vidvattamah One
who has the greatest wisdom
921
वीतभयः veetabhayah
One with no fear
922
पुण्यश्रवणकीर्तनः punya-shravana-keertanah The hearing of whose glory causes holiness to grow
923
उत्तारणः uttaaranah
One who lifts us out of the ocean
of change
924
दुष्कृतिहा dushkritihaa Destroyer
of bad actions
925
पुण्यः punyah
Supremely pure
926
दुःस्वप्ननाशनः duh-svapna-naashanah One
who destroys all bad dreams
927
वीरहा veerahaa
One who ends the passage from womb to
womb
928
रक्षणः rakshanah
Protector of the universe
929
सन्तः santah
One who is expressed through saintly
men
930
जीवनः jeevanah
The life spark in all creatures
931
पर्यवस्थितः paryavasthitah One
who dwells everywhere
932
अनन्तरूपः anantaroopah One
of infinite forms
933
अनन्तश्रीः anantashreeh Full
of infinite glories
934
जितमन्युः jitamanyuh One
who has no anger
935
भयापहः bhayapahah
One who destroys all fears
936
चतुरश्रः chaturashrah
One who deals squarely
937
गभीरात्मा gabheeraatmaa Too
deep to be fathomed
938
विदिशः vidishah
One who is unique in His giving
939
व्यादिशः vyaadishah
One who is unique in His commanding
power
940
दिशः dishah
One who advises and gives knowledge
941
अनादिः anaadih
One who is the first cause
942
भूर्भूवः bhoor-bhuvo
The substratum of the earth
943
लक्ष्मीः lakshmeeh
The glory of the universe
944
सुवीरः suveerah
One who moves through various ways
945
रुचिरांगदः ruchiraangadah One
who wears resplendent shoulder caps
946
जननः jananah
He who delivers all living creatures
947
जनजन्मादिः jana-janmaadir The
cause of the birth of all creatures
948
भीमः bheemah
Terrible form
949
भीमपराक्रमः bheema-paraakramah One
whose prowess is fearful to His enemies
950
आधारनिलयः aadhaaranilayah The
fundamental sustainer
951
अधाता adhaataa
Above whom there is no other to command
952
पुष्पहासः pushpahaasah He
who shines like an opening flower
953
प्रजागरः prajaagarah
Ever-awakened
954
ऊर्ध्वगः oordhvagah
One who is on top of everything
955
सत्पथाचारः satpathaachaarah One
who walks the path of truth
956
प्राणदः praanadah
Giver of life
957
प्रणवः pranavah
Omkara
958
पणः panah
The supreme universal manager
959
प्रमाणम् pramaanam
He whose form is the Vedas
960
प्राणनिलयः praananilayah He
in whom all prana is established
961
प्राणभृत् praanibhrit He
who rules over all pranas
962
प्राणजीवनः praanajeevanah He
who maintains the life-breath in all living creatures
963
तत्त्वम् tattvam
The reality
964
तत्त्वविद् tattvavit One
who has realised the reality
965
एकात्मा ekaatmaa
The one self
966
जन्ममृत्युजरातिगः janma-mrityu-jaraatigah One who knows no birth, death or old age in Himself
967
भूर्भुवःस्वस्तरुः bhoor-bhuvah svas-taruh The tree of the three worlds (bhoo=terrestrial, svah=celestial and
bhuvah=the world in between)
968
तारः taarah
One who helps all to cross over
969
सविताः savitaa
The father of all
970
प्रपितामहः prapitaamahah The
father of the father of beings (Brahma)
971
यज्ञः yajnah
One whose very nature is yajna
972
यज्ञपतिः yajnapatih
The Lord of all yajnas
973
यज्वा yajvaa
The one who performs yajna
974
यज्ञांगः yajnaangah
One whose limbs are the things
employed in yajna
975
यज्ञवाहनः yajnavaahanah One
who fulfils yajnas in complete
976
यज्ञभृद् yajnabhrid
The ruler of the yajanas
977
यज्ञकृत् yajnakrit
One who performs yajna
978
यज्ञी yajnee
Enjoyer of yajnas
979
यज्ञभुक् yajnabhuk
Receiver of all that is offered
980
यज्ञसाधनः yajnasaadhanah One
who fulfils all yajnas
981
यज्ञान्तकृत् yajnaantakrit One
who performs the concluding act of the yajna
982
यज्ञगुह्यम् yajnaguhyam The
person to be realised by yajna
983
अन्नम् annam
One who is food
984
अन्नादः annaadah
One who eats the food
985
आत्मयोनिः aatmayonih The
uncaused cause
986
स्वयंजातः svayamjaatah Self-born
987
वैखानः vaikhaanah
The one who cut through the earth
988
सामगायनः saamagaayanah
One who sings the sama songs; one
who loves hearing saama chants;
989
देवकीनन्दनः devakee-nandanah Son
of Devaki
990
स्रष्टा srashtaa
Creator
991
क्षितीशः kshiteeshah
The Lord of the earth
992
पापनाशनः paapa-naashanah
Destroyer of sin
993
शंखभृत् sankha-bhrit
One who has the divine Pancajanya
994
नन्दकी nandakee
One who holds the Nandaka sword
995
चक्री chakree
Carrier of Sudarsana
996
शार्ङ्गधन्वा shaarnga-dhanvaa One
who aims His shaarnga bow
997
गदाधरः gadaadharah
Carrier of Kaumodaki club
998
रथांगपाणिः rathaanga-paanih One
who has the wheel of a chariot as His weapon; One with the strings of the
chariot in his hands;
999
अक्षोभ्यः akshobhyah One
who cannot be annoyed by anyone
1000
सर्वप्रहरणायुधः sarva-praharanaayudhah
He who has all implements for all kinds
of assault and fight
Vishnu Sahasranamam
Lyrics in Hindi
Shivaaya
Vishnu Roopaaya Shiva Roopaaya Vishanave|
Shivasya
Hrudayam Vishnur Vishnuscha Hrudayam Shivaha||
Yatha
Shivamayo Vishnuhu Yevam Vishnu Mayaha Shivaha|
Yathaantharam
Na Paschyaami Thatha Me Swasthi Ra Yushi||
Om Shuklām Bharatharam Vishnum Sashivarnam
Chathurbhujam
Prasanna Vadanam Dhyayeth Sarva Vignopa Shanthayē
Vyasam Vashita Naptharam Shakte Poutramakalmasham
Parasharathmajam Vandē Shukathāthum Thaponidhim
Vyasaya Vishnu Roopaya Vyasroopaya Vishanavē
Namovai Brahmanidhayē Vāsishtaya Namonamaha
Avikāraya Shuddhāya Nithyāya Paramathmanē
Sadhaika Roopa Roopaya Vishnavē
Sarvajishnavē
Yasya Smarana Mathrēna Janma Samsara Bandhanāth
Vimuchyathē Namas Thasmai Vishnavē
Prabha Vishanvē
Om Namo Vishnavē Praba Vishnavē. 5
Shree Vaisham Pāyana Uvacha
Shruthvā Dharmāna Sēshēna Pāvananicha Sarvashaha
Yudhishtara Shanthanavam Punarēvābya
Bashatha
Yudhishtira Uvacha
Kimēkam Daivatham Loke Kim Vápyekam Parāyanam
Sthuvantha Kam Kamarchanda Prapnuyur Mānavā
Shubam
Go Dharma Sarva Dharmānam Bhavatha Paramo Mathaha
Kim Japan Muchyathē Janthur Janma Samsāra
Bandhanāth
Shree Bheeshmā Uvacha
Jagath Prabhum Deva Devam Antham Purushothamam
Sthuvan Nāma Sahasrēna Purusha Saththo Thithaha
Thameva Chār Chayanth Nithyam Bhakthya Purusha
Mavyayam
Dhayāyan Sthuvan Namasyamsha Yajamānas
Thamevacha 10
Anādhinidhanam Vishnum Sarva Lokamahesvaram
Lokādhyaksham Sthuvan Nithyam Sarva Dhukkā
Thigo Bhavēth
Brahmanyam Sarva Dharmangyam Lokānām
Keerthivardhanam
Lokanātham Mahath Bhootham Sarva Bhootha
Bhavothbhavam
Esha Mē Sarvadharmānām Dharmodhi Kathamo Mathaha
Yath Bhakthyā Pundari Kāksham Sthavai Rar-Chēn
Nara Ssatha
Paramam Yo Mahath Teja Paramam Yo Mahath Thapaha
Paramam Yo Mahath Brahma Paramam Ya Parāyanam
Pavithrām Pavithram Yo Mangalānāncha
Mangalam
Daivatham Dēvathānāncha Bhoothānām Yovyaya Pithā 15
Yatha Sarvāni Bhoothāni Bhavanthyādhi Yugāgamē
Yasmimscha Pralayam Yānthi Punarēva Yugakshayē
Thasya Loka Pradhānasya Jagan-Nādhasya Bhoopathē
Vishnor Nama Sahasrm Mē Srunu Pāpa
Bhayāpaham
Yāni Nāmāni Gounāni Vikyāthāni Mahāthmanaha
Rushibhi Parigeerthāni Thāni Vakshāyāmi Bhoothayē
Rushirnāmnām Sahasrasya Vēdhavyāso
Mahāmunihi
Chchando-Nushtup Thadha Dhēvo Bhaghavān
Dhēvagee-Suthaha
Amruthām Soothbhavo Bheejam Shakthir Dhēvaki
Nandhanaha
Thrisāmā Hrudhayam Thasya Shānthyarthē
Viniyujyathe 20
Vishnum Jishnum Mahāvishnum Prabhavishum Mahēswaram
Anaika Roopa Dhaithyāntham Namāmi Purushoth-Thamam
Asya Sree Vishnor Dhivya Sahasranāma
Sthothra Mahāmanthrasya
Sri Vedhavyaso Bhagavan Rishihi
a***htup Ch-Chandaha
Sri Mahavishnu Paramāthmā Sirmān Narāyano Dēvathā
Amruthām Shoothbavo Bānurithi Beejam
Dēvakee Nandhan Srashtēthi
Sakthihi
Uthbava Kshobhano Dēva Ithi Paramo Manthraha
Shankbhruth Nandhkee Chakreethi Keelakam
Shārngadhanva Gadhādhara Ithyasthram
Radhāngapāni Rakshobhya Ithi Nēthram
Thrisāma Sāmaka Sāmēthi Kavacham
Aanandam Parbrahmēthi Yonihi
Rudhu Sudharsank Kaala Ithi Dhigbandhaha
Sri Viswaroopa Ithi Dhyānam
Sri Mahavishnup Preethyarthe Sahasra Nama Japē
Viniyogaha
Dhyānam
Ksheerodhanvath Pradhēsē Susi Mani Vilasath Saikathe Mouthikānām
Malāk Lupthāsanastha Spatikamani-Nibair Moukthikair
Mandithaangaha
Suprai Rbhrai Radhaprai Ruprivirasithair Muktha Bheeyuusha
Varshaihi
Anandheenap Puneeyaa Dhari Nalina Gadha
Shankapaanir Mukundhaha
Bhoop-Paathau Yasya Nabhir
Viyadhasoora-Nilach-Chandra Sauryau Cha Nēthrē
Karnāvasā Siro Dhyaur-Mukamapi Dhahano Yasya
Vaastheyamapdhihi
Andhastham Yasya Vishvam Soor-Nara-Khaga-Gho-Bhogi-Gandharva-Dhaithyaihi
Chitram Ramramyathe Tham Thribhuvan-Vapusham Vishnu
Meesham Namaami
Shaanthākāram Bhujagasayanam Padhmanabham Surēsam
Vishwādhāram Gaganasadhrusham Mēgavarnam
Subhangam
Lakshmi Kāntham Kamalanayanam Yogihrudhyāna
Gamyam
Vandhē Vishnum Bavabayaharm Sarvalokaikanadham
Megha Shyamam Peetha Kausheya Vcham
Shree Vatsangam Kausthubho Bhasithangam
Punyopetham Pundari Kayadaksham Vishnum Vande Sarva
Lokaika Natham
Namas Samastha Bhothanam Adi Bhoothaya Bhoo Bruthe
Aneka Roopa Roopaya Vishanve Prabha Vishnave
Shashanka Chakram Saka Reeta Kundalam Sappetha
Vasthram Sarasi Ruheshanam
Shara Vaksha Sthala Shobhi Kausthubam Namami
Vishnum Shirasā Chathurbhujam 5
Chayayam Parijathasya Hēma Simhasano Parihi
Aasina Mam-Bhutha-Shyāma-Māyadaksha Malankrutham
Chandrananam Chathur Bhahum Shree Vatsanghitha
Vakshasam
Rukmini Sathyabhamabhyam Sahitham Kirshnamasraye
Vishvam Vishnur Vashatkaro Bhootha Bhavya Bhavath
Prabhuhu
Bhoothakruth Bhoothabruth Bhavo Bhoothatma Bhootha
Bhavanaha
Bhoothatma Paramathma Cha Mukthanam Parama Gathihi
Avya Yapurusha Sakshi Kshetrgno Ksharo Ēvacha
Yogo Yoga Vitham Nētha Prdhāna Purusheshwaraha
Narasimha Vabhu Shreeman Keshava Purushothamaha
Sarva Sharvash Shivas Sthanur Bhoothathir Nidhira
Vyahayaha
Sambhavo Bhavono Bartha Prabava Prabhureeshwaraha
Swambu Shambur Adithya Pushkaraksho Mahasvanaha
Anadhi Nidhano Dhath Vidhath Dhathu Ruthmaha 5
Apprēyo Rishi Keshah Padmnabho Mara Prabhuhu
Visha Karma Manusthvastha Sthavishta
Shtaviro-Dhruvaha
Agrahya Sashvatha Krishno Lokidaksh Pradhr Dhanaha
Prabhuth Shrikuthāma Pavithrm Manglam Param
Eashana Prānadha Prano Jyeshta Shreshta Praja
Pathihi
Hiran Ya Garbho Bhoo Gahrbho Madhavo Madhu
Sudhanaha
Ishvaro Vikrami Thanvi Medavi Vikrma Kramaha
Anuththamo Durādarsha Kruthangya Kruthi-Raathmavan
Suresha Sharnam Sharma Vishva Retha Prajabhvaha
Ahath Samvathsaro Wyallaha Prathyas
Sarvadharshanaha 10
Ajas Sarvesh Varas Sidhas Sidhi Sarva Dhiru
Chithaha
Vrusha Gabhir Meyathma Sarva Yoga Vinisruthaha
Vasur Vasumanas Sathya Samāthmā
Sammitha-Samaha
Amoga Pundarikaksho Vrushkarma Vrushakruthihi
Rudro Bahushira Babrur Viswayoni Suchichrvaha
Amrudha Sachvadha Sthanur Vraroha Mahathapaha
Sarvakaha Sarvavidhbaanur Vishwakseno Janardhanaha
Vedo Veda Vidhav Yango Vedāngo Vedvith Kavihi
Lokā Dhyakshas Surdhyaksho Dharma Dhyaksho
Krutha Kruthaha
Chathurathma Chathur Vyuhachathur Thamshta Chathur
Bhujaha 15
Prajishur Bhojanam Bhoktha Sahishnur Jagatha
Thijaha
Anako Vijayo Jetha Vishva Yoni Punarvasuhu
Upendro Vamaha Pramshur Amogash Shsirurjithaha
Atheendras Sangrahas Sargo Dhruthatma Niyamo Yamaha
Vēdyo Vaidyas-Sadā-Yogi Veeraha
Madhavo Madhuhu
Atheendriyo Mahāmāyo Mahothsaho Mahabalaha
Mahabuthir Mahaveeryo Mahashakthir Mahathyuthihi
Anir Deshya Vabhu Shreema-Namēyathmā
Mahā-Thri-Dhruk
Maheshvaso Maheebartha Shreenivasa Satham Gathihi
Aniruddas Surananndo Govindo Gvindām
Pathihi 20
Marichir Thamano Hamsas Superno Pujagothamaha
Hiranya Nabhas Suthapā Padmanabha Prajapthihi
Amruthyus Sarva-Dhruk Simha-Sandhātha
Sandhimām-Stiraha
Ajo Durmarshanas-Shāsthā Vishruthātmā Surarihā
Gurur Gurthamo Thama Sathyas Sathya Parakramaha
Nimisho Nimishas Sragvi Vāchaspathi
Rutharathee
Agraneer Gramanee Shreeman Nyāyo
Nēthā
Sameeranaha
Sahasra Murthā Vishvātmā Sahas-Rākshas-Sahasrapath
Aavarthano Nivruthathma Samvradhas Sampra
Mardhanaha
Ahas Samvarthako Vahni-Ranilo Dharani Dharaha 25
Suprasada Prasanāthma Vishwasruk Vishvabhuk Vibhuhu
Sathkartha Sathkrudhas Sadhur Janhoor Naryano
Naraha
Asangeyo Prameyathma Vishista Shista Kruch-Chuchihi
Siddhartha Siddha Sankalpa Siddhida-Siddhi Sadhanaha
Vrushahee Vrushabho Vishnur Vrushaparva Vrusho
Dharaha
Varthano Varthamānaksha Vivikta Shruth Sagaraha
Subhujo Dhurtharo Vakmi Mahendhro Vasudo Vasuhu
Naikarupo Bruhathroopas Sibhivishta Praksanaha
Ojas-Thējo Dhyuuthidhara Prakāshatmā
Pratāpanaha
Ruddhas Spashtā-Ksharo Manthra-Chandrāmshur
Bhaskarathdhyuthihi 30
Amruthām Shudh Bhavo Bhanu Shashabindu
Sureshwaraha
Aushadham Jagadha Sethu Sathya Dharma Parākramaha
Bhoothabhavya Bhavannatha Pavana Pāvano
Nalaha
Kamahā Kamakruth Kantha Kama Kamapratha
Prabhuhu
Yugadikruth Yugavartho Naika Mayo Mahasanaha
Athrushyo Vyaktha Roopashcha Sahasrajita Nandajith
Ishto Vishishta Thistēshta Shikandi Nahursho Vrushaha
Krodhaha Krodhakruth Kartha Vishva Bahoor
Mahitharaha
Achyutha Prathitha Pranaha Prānatho
Vasuvanujaha
Apām-Nidi Rathishtana Mapramatha
Prathishtithaha 35
Skandaha Skandadaro Duryo Varado Vau Vāhanaha
Vaasudevo Bruhath Banur Adi Deva Purandaraha
Ashokas Stharanas Thara Shura Shurir Janēswaraha
Anukoola Shathāvartha Padmi Padma Nibhekshanaha
Padmanabho Ravindaksha Padmagarba Sharirabruth
Maharthrir Ruthro Vruthathma Mahāksho
Garudadvajaha
Atula Sharabo Bheema Samayagno Havir Harhi
Sarva Lakshana Lakshañyo Lakshmivān
Samithanjayaha
Viksharo Rohitho Margo Hēthur Damodara Sahaha
Maheetharo Mahābhogo Vegavānami Thashanaha 40
Uthbhava Shobhano Dēva Shreegarba Parmeshvaraha
Karanam Kāranam Kartha Vikartha Gahnoguhaha
Vyavasayovyvasthanas Samasthana Sthando Druvaha
Pararthi Parama Spastha Dushta Pushta Subhekshanaha
Ramo Virāmo Viratho Margo Neyo Nayo Nayaha
Veera Shakthimathām Sreshto Dharmo Dharma Vithuthamaha
Vaikunta Purusha Prāna Prānadha Pranava Prathuhu
Hiranyagharbha Shtrugno Vyapto Vayu Rthokshajaha
Ruthu Sudarshana Kala Parameshti Parikrahaha
Ugra Smavatsaro Daksho Vishramo Vishva Dakshinaha 45
Vishthāra Sthāvaras-Sthānu Pramānam Beejama Vyayam
Artho Nartho Mahakosho Mahābhogo Mahadhanaha
Anirvinna Sthāvishtobua Dharmayubo Mahāmakaha
Nakshathra Nēmir Nakshthri Kshamaha Kshaamaha Smihanaha
Yagña Ejyo Mahējyascha Krathu Sathram Sathāngkadhihi
Sarva-Darshee Vimukthathma Sarvagno
Gnana-Muth-Thamam
Suvratha Sumuga Sookshma Sukosha Sukada Suhruth
Manoharo Jithakrodho Virabāhur Vithāranaha
Swāpna Swavasho Vyāpi Naikathma Naik
Karmakruth
Vatsaro Vathsalo Vatsee Rathnagarbo Dhaneswaraha 50
Dharmakrup Dharmakruth Dharmi Sathakshara Maksharam
Avignatha Sahasramshur Vidhāta Krutha Lakshanaha
Gapasthinēmi Sathvastha Simho Bhootha Maheswaraha
Aadi Dēvo Mahādēvo Dēvēsho Devabruthguruhu
Uththaro Gopathir Gopthā Gnānkamya
Purāthanaha
Sharira Bhoothabruth Bhokthā Kapindro Purdakshinaha
Somabo Mrudhapa Soma Purjith Purshothama
Vinayo Jaya Sathyando Dārshaha Sathvatham
Pathihi
Jeevo Vinayithā-Sakshi Mukundo Mita Vikramaha
Ambonidhi-Ranandhathmaa Maho-Dhadishayo-Ndhakaha 55
Ajo Mahaarha Swabhaavyo Jidaa Mitrah Pramodhanaha
Anando Nandano Nanda Satya Dharma Trivikramaha
Maharshi Kapila Acharya Kritagño Metini Pathihi
Tripada Tripaddhyaksho Maha Shrung Krutaantha
Kruthu
Māha Varāho Govinda Sushenah Kanakā-Ngadhi
Ghuyo Gabeero Gahano Gupthash-Chakra Gadhādhāraha
Vedha Swaango Jith Krishno Druda-Sankrshano-Chuthaha
Varuno Vaaruno Vruksha Pushkaraaksho Mahamanāha
Bhagavan Bhagaha-Nandhi Vana Malee Halaayudhaha
Aadhithyo Jyothir Adhitya Sahishnur Gadhisattamaha 60
Sudhanwa Kanda Parashur Dhaarundo Dhravinapradhaha
Divas-Sprug Sarva-Drug-Vyāso
Vachaspathi-Rayonijaha
Trisaama Saamagah Saamah Nirvaanam Beshajam
Bhishaku
Sanya-Sakruchama Shantho Nishta Shanthi Parayanam
Shubaangah Shaantidha Srashtā k**udhah Kuvaleshayaha
Gohito Gopathir Goptha Vrushabaaksho Vrusha Priyaha
Anivathee Nivruthaatma Samkshepta
Kshema-Krucchivaha
Sreevatsa-Vakshā Sreevasha Sreepati Sreemataam Varaha
Sridha Srishah Srinivasah Srinidhi Srivibha-Vanaha
Sridharah Srikarah Shreyah Shriman Loka-Trayashrayaha
65
Swaksha Swanga Shadanando Nandir Jyothir Ganeshwaraha
Vichitaatma Vidhēyaatma Satkeertis Chinna Shamshayaha
Udeerna Sarvata-Chakshu-Raneesha Shaswata-Sthiraha
Bhooshayo Bhushano Bhoothir Vishoka Shoka
Naashanaha
Archishmā-Narchita k**bho Vishudhaatma
Vishodhanaha
Aniruddho Pratirata Pradhyumno Mitavikramaha
Kalaneminiha Vira Shaurir Shoora Janeshwaraha
Trilokatma Trilokesha Keshava Keshiha Harihi
Kama Deva Kamapala Kamee Kantha Krutaagamha
Anirdheshyavapur-Vishur-Viro Anando Dhanan Jayaha 70
Bhramanyo Brahmankrud Brahma Brahma Brahma
Vivardhanaha
Brahmavith Braahmano Brahmi Brahmagnyo Braamana
Priyaha
Mahakramo Mahakarmā Mahātejā Mahoragaha
Maha-Krathur Mahāyajva Mahayagno Maha Havihi
Stavya Stavapriya Sthothram Shthuthi
Sthothaarana-Priyaha
Purna Purayithā Punya Punya Keerti Ranamayaha
Manojavas Theerthagaro Vasurēdhā
Vasupradhaha
Vasupradho Vāsudevo Vasur Vasumanā-Havihi
Satgati Sathkriti Satta Satbooti Satparayanaha
Shoora Seno Yajushresta Sannivasa Suyamuhaha 75
Bhootāvaso Vāsudevo Sarvāsu Nilayo Nalaha
Darphaha Darpadho Dhrupto Durdharo-Dhāparājitaha
Vishwa Murtir Mahamurthir Deeptamurtir-Amoortiman
Aneka Moorti-Ravyakta Shatamoorti Shataananaha
Eko Naika Sava Ka Kim Yatat Pada Manutta-Mam
Lokabhandhur Lokanatho Madhavo Bhaktha Vatsalaha
Suvarnavarno Hemaango Varāngash Santha
Nangathi
Veeraha Visham Shoonyo Drutāshee Rachalas
Chalaha
Amāni Māndho Manyo Lokswami Trilokdhruk
Sumedha Medhajo Dhanya Satya Medha Dharā-Dharaha
80
Tejovrusho Dhyudhidhara Sarva-Shastra-Brudām
Varaha
Pragraho Nigraho Vyagro Naika Shrungo Gadhā-Grajaha
Chaturmurti Chaturbahu Chaturvyuha Chatur Gathihi
Chatur Aatma Chturbhava Chturveda Videkapāt
Samāvarto Nivruttātma Durjayo
Duradikramaha
Dhurilabo Durgamo Durgo Durāvāso
Durārihā
Shubaango Lokasāranga Sthuthantus Tantu Vardhanaha
Indra Karma Mahākarmā Krutakarmā Krutāgamaha
Uthbhava Sundara Sundho Ratna Nabha Sulochanaha
Arko Vajasana Shrungi Jayantu Sarva Vijjayee 85
Suvarna Bindhurakshobya Sarva Vageshwara Shwaraha
Mahāhrudho Mahākartho Mahābhootho Mahānidhihi
k**udha Kundhara Kundha Parjanya Pāvano
Nilaha
Amrutāsho Mrutavapu Sarvagnya Sarvato Mukhaha
Sulabha Suvrata Siddha Shatrujit Shatrutāpanaha
Nyakrodho Dumbaro Chwaththas Chānuraan-Dhranishoo
Dhanaha
Shasrarchi Saptjihva Saptaida Sapta Vahanaha
Amoorti-Ranakho Chindyo Bhaya-Krut Bhayanāshanaha
Anur Bruhat Krusha Sthoolo Guna Brun Nir-Guno-Mahān
Adhruta Svadruta Svāsya Prāgvamso Vamsa-Vardhanaha 90
Bhārabrut Kathitho Yogi Yogeesha Sarva-Kāmadhaha
Ashrama Shramana Kshāma Suparno Vāyu Vāhanaha
Dhanurdharo Dhanurvedho Dando Damayitā
Damaha
Aparājita Sarvashaho Niyanthā
Niyamo Yamaha
Satvavaān Sātvika Satyā Satyā Dharma Pārayanaha
Abhipr Āya Priyār Horha Priyakrit Preetivardhanaha
Vihayā Sagatir Jyoti Suruchir Huta Bug Vibhuhu
Ravir Virochana Surya Savithā Ravi-Lochanaha
Ananta Hutabuk Bhoktha Sugadho Naikajhograjaha
Anirvirna Sadhāmasrshi Lokhadhistana-Madhbutaha 95
Sanāt Sanāt-Anamah Kapila Kapiravyaha
Svastidah Svatikrut Svasti Svastibuk Svasti
Dakshinaha
Aroudhra Kundali Chakri Vikram Yurjitha Shasanaha
Shabdhātika Shabtasaha Shishira Sarva-Reekaraha
Akroora Peshalo Daksho Dakshinaha Kshminām
Varaha
Vidhvatthamo Veedhabhaya Punya-Shravana Keertanaha
Uttārano Dushkruthihā Punyo Dur-Swapna
Nashanaha
Veeraha Rakshna Sandho Jivana Paryasthithaha
Anantharoopo-Nanthasreer Jithamanyur Bayāpahaha
Chathurasro Gabheerāthma Ivdhisho Vyādhsho Dhisaha 100
Anāthir Bhoorbhavo Lakshmi Suviro Ruchirāngadhaha
Janano Jana-Janmadir Bhimo Bhima Parākramaha
Adāra Nilayo Dhāthā
Pushpa Hāsa Prajā-Garaha
Urdhvaga Satpatā Chāra Prānadha Pranava Pranaha
Pramānam Prāna Nilaya Prānabrut Prāna
Jivanaha
Tatvam Tatva Videkātma Janma Mrutyu Jarāthigaha
Bhoorbhuva Svastha-Srusthāra Savita Prapitāmahaha
Yogño Yagñapatir Yajva Yagnāngo Yagna Vāhanaha
Yagñabrudth Yagñakruth Yagñee Yagñabhug Yagña Sādhanaha
Yagnāndha-Krudh Yagna-Guhya Manna-Mannādha
Evacha
Atmayoni Svayam Jāto Vaikhāna Sāmagāyanaha
Devaki Nandhana Shruastā Kshideesha Pāpa
Nāshanaha
Sanghabrun Nandagi Chakri Shārnga Dhanva Gadhā
Dharaha
Rathanga Pani Rakshobhya Sarva Prharanāyudhaha
Sarva Prharanāyudha Om Nama Ithi
Vana Mali Gadhi Shārngi Shangi Chakri Chanandhagi
Shreeman Narayano Vishnur Vāsudeva Abhirakshathu
108
(Repeat Three Times)
Itheetham Kirtaniyasya Keshavasya Mahātmanaha
Nāmnām Sahasram Divyānām
Asheshena Prakeertitham
Ya Idham Shrunuyā Nityam Yaschabhi Parikeertayēth
Nāshubam Prapnuyath Kimchit Somutrēha-Cha-Manavaha
Vedhaantago Bhrāmana-Syāt Kshatriyo Vijayee Bhavet
Vaishyo Dhana Samruta-Syāt Shoodhra Sukha-Māvāpnuyat
Dharmarthi Prapnuath Dharma Marthaarthi Charthmāpnuyath
Kāmā-Navapnuyat Kami Prajārti
Chāpnuyāt
Prajām
Bhaktimān Ya Sathodhdāya Shuchi-Sthagahamānasaha
Sahasram Vāsudevasya Nāmnā-Metath Prakeertayedh 5
Yasha Prapnoti Vipulam Yādhi Prādhānya-Mevacha
Achalām Shriya Māpnoti Shreya Praphnothya-Nuththamam
Nabhayam Kvachitāpnoti Veeryam Tejascha Vindhati
Bhavat-Yarogo Dyutimān Bala Roopa Gunānvitaha
Rogārto Muchyate Rogāth Baddho Muchyetha
Bhandhānaāth
Bhayān Muchyeta Bheethasthu Muchyetāpana
Āpataha
Durgān-Yadhitharat-Yāshu Purusha
Purushotamam
Stuvan Nāma Sahasrena Nityam Bhakti Samanvitaha
Vāsudevāshrayo Martyo Vāsudeva Parayanaha
Sarva Pāpa Vishuddhātma Yādhi Brahma Sanāthanam 10
Na Vāsudeva Bhaktānā-Mashubham
Vidhyate Kvachith
Janma Mrutyu Jarā Vyādhi Bhayam Naivo Pajāyathe
Imam Sthava-Madheeyana Shraddha Bhakti Samanvitaha
Yujyetātma Sukha Kshanti Shree-Dhriti Smruti
Keertibhihi
Nakrodho Na Cha Mātsaryam Na Lobho Nāshubhā
Pathihi
Bhavanthi Kruta Punyānām Bhaktānam Purushottame
Dhyausa Chandhrārka Nakshtrā Kamdhisho Bhoor Mahodatihi
Vāsudevasya Veeryena Vidrutāni
Mahātmanaha
Sa-Sooraasoora Gandharvam Sa-Yakshorka Raakshasam
Jagathvasē Varthathētham Krushnasya Sasarāsaram
15
Indhriyāni Mano Buddhi Satyam Tejo Balam
Dhrithihi
Vāsudevātmakān Yāhoohu Kshetram Kshetrangya Evacha
Sarvākamāna Māchāra Prathamam Parikalphithaha
Achara Prabhavo Dharmo Dharmasya Prabhurachyuthaha
Rushay Pitharo Devo Mahabhootani Dhatavaha
Jangamā Jangamam Chedham Jagan Naryanodh Bhavam
Yogo Gyānam Tadā Saankhyam Vidhya Shilpādhi
Karmacha
Vedha Shaastrāni Vigyāna Metat Sarvam Janārdhanath
Eko Vishnur Mahat Bhootam Pruthak Bhootani
Yenekashaha
Treen Lokan Vyāpata Bhootātma Bungthe Vishva Bhugavyaha 20
Imam Shavam Bhaghavatho Vishnor Vyāsena
Keertidam
Padēthya Ichchēt Purusha Shrēeya Prāpthum
Sukhani Cha
Vishveshra Majam Devam Jagadha Prabhu Vāpuyayam
Bhajanthiye Pushkarāksham Nadheyānti Parābhavam
Nadheyanti Parābhava Om Nam Iti
Arjuna Uvacha
Padma Patra Vishālāksha Padmanābha Surottama
Bhaktānām Anuraktānām Trātā Bhava Janārdhana
Shree Bhagavan Uvacha
Yo Maam Nāma Shahasrena Shtotu Michathi Pāndava
Sohamēkena Slokena Stuta Evana Sumshayaha
Sthuta Evana Samshaya Om Nama Ithi
Vyāsa Uvācha
Vāsanaadh Vāsudevasya Vasitam Bhuvanatrayam
Sarva Bhoota Nivasosi Vasudeva Namosthuthe
Sri Vāsudeva Namosthutha Om Nama Ithi 25
Parvat Uvacha
Kenopayena Lakhuna Visnor Nāma Sahasrakam
Patyathe Pandithair Nityam Srothu Micchamyaham
Prabho
Ishwara Uvacha
Shreerāma Rāma Rāmēthi Ramē Rāme Manoramē
Sahasra Nāma Thattulyam Rāma Nāma
Varananē
(Repeat This Verse Three Times)
Shree Rāma Nama Varānana Om Nama Ithi
Brahmo Uvacha
Namo Swananthāya Sahasra Murthayē Shasra Padakshi
Siroru Bāhave
Sahasra Nāmne Purushāya Sāswate Sahasr Kodi Yugadārine
Namaha
Sahasra Kodi Yuga Dārine Nam Om Nama Ithi
Sanjaya Uvacha
Etra Yogeshwara Krishno Yatra Pārtho
Dhanur Dharaha
Tatra Shri Vijayo Bhutir Dhruva Neetir Mathir Mama
Shree Bhagavan Uvacha
Ananya Shinttha Yantomā Yejanā
Paryu Pāsathe
Tesham Nityabhiyuktānām Yogakshemam Vahāmyaham 30
Paritranaya Sadhunam Vināshāya
Cha Dhushkrutām
Dharma Samsathāpanārthāya Sambhavāmi Yuge Yuge
Artā Vishannā shilāscha Bheethā Koreshu Cha Vyathishu Vartamānāhā
Samkeertya Narāyana Shabta Mātram Vimukta Dhukka
Sukhino Bhavanthu
Kāyena Vāchā Manasendriyerva Budhyātma
Nāva
Prakrutē
Swabhāvath
Karomi Yadyat Sakalam Parasmai Narāyanāyetu
Samarpayāmi.
Vacha vani Maja avi pan samjnu ny aaaa su keva mage
ReplyDeleteThanks for your wishes..
Delete