• About Vinod Pandey
  • Contact Us
  • Priveacy Policy
  • Disclaimer
  • Terms of Service
  • Pages

    05 October 2018

    ॥ संस्कृत के श्लोक ॥ बच्चों के लिए इकट्ठे किए हैं ॥

    संस्कृत के श्लोक

    कुछ श्लोक बच्चों के लिए इकट्ठे किए हैं:-

     ------------------------------------------

    सरस्वती नमस्तुभ्यं वरदे कामरूपिणी ।

    विद्यारम्भं करिस्यामि सिध्दिर्भवतु मे सदा ॥

     

    त्वमेव माता  च पिता त्वमेव, त्वमेव बन्धुश्च सखा त्वमेव|

    त्वमेव विद्या द्रविडं त्वमेव, त्वमेव सर्वं मम देव देवो ||

     

    गुरु ब्रह्मा, गुरु विष्णू गुरुर्देवो महेश्वर|

    गुरु साक्ष्यात परब्रहम्म, तस्मै श्री गुरुवे नमः||

     

    न चौर हार्यम न च राज हार्यम, न  भ्रात्रभाज्यम न च भारकारी

    व्यये कृते वर्धते नित्यं, विद्या धनं सर्वधनं प्रधानम् ।।


    काक चेष्टा बकोध्यानम, स्वान निंद्रा तथैव च

    अल्पहारी गृहत्यागी, विद्यार्थी पञ्च लक्षणं ।।


    विद्या ददाति विनयम, विनयात याति पात्रत्वाम

    पात्र्त्वात धनमाप्नोति, धनात धर्मः ततः सुखं ।।


    नैनं छिदंति शस्त्राणि, नैनं दहति पावकः,

    न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः।।


    कर्मनेवाधिकरास्ते मा फलेषु कदाचन

    मा कर्मफल हेतुर्भुर्मा, ते सन्गोत्सवकर्मनि।।


    यदा यदा ही धर्मस्य ग्लानिर्भवति  भारतः,

    अभुथानाम धर्मस्य तदात्मानं सृजाम्हम।।

    ( श्लोक नम्बर ४, ५ एवं ६ श्री मद्भाग्वात्गीता से हैं )


    सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः,

    सर्वे भद्राणि पश्यन्तु , मा कश्चित् दुःख भाग्भावेत ।।

     

    न पुण्यं न पापं न सौख्यं न दुःखं, न मन्त्रो न तीर्थो न वेदा न यज्ञ ।

    अहं भोजनं नैव भोज्यं न भोक्ता, चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ।।

    No comments:

    Post a Comment